View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Dakaradi Sree Durga Sahasra Nama Stotram

śrīgaṇēśāya namaḥ ।
śrīdēvyuvācha ।

mama nāmasahasraṃ cha śivapūrvavinirmitam ।
tatpaṭhyatāṃ vidhānēna tadā sarvaṃ bhaviṣyati ॥ 1 ॥

ityuktvā pārvatī dēvī śrāvayāmāsa tachchatān ।
tadēva nāma sāhasraṃ dakārādi varānanē ॥ 2 ॥

rōgadāridrya daurbhāgyaśōkaduḥkhavināśakam ।
sarvāsāṃ pūjitaṃ nāma śrīdurgādēvatā matā ॥ 3 ॥

nijabījaṃ bhavēd bījaṃ mantraṃ kīlakamuchyatē ।
sarvāśāpūraṇē dēvi viniyōgaḥ prakīrttitaḥ ॥ 4 ॥

ōṃ asya śrīdakārādidurgāsahasranāmastōtrasya ।
śiva ṛṣiḥ, anuṣṭup Chandaḥ,
śrīdurgādēvatā, duṃ bījaṃ, duṃ kīlakaṃ,
duḥkhadāridryarōgaśōkanivṛttipūrvakaṃ
chaturvargaphalaprāptyarthē pāṭhē viniyōgaḥ ।

dhyānam
ōṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇāṃ
kanyābhiḥ karavālakhēṭavilasaddhastābhirāsēvitām ।
hastaiśchakragadāsikhēṭaviśikhāṃśchāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinētrāṃ bhajē ॥

duṃ durgā durgatiharā durgāchalanivāsinī ।
durgamārgānusañchārā durgamārganivāsinī ॥ 1 ॥

durgamārgapraviṣṭā cha durgamārgapravēśinī ।
durgamārgakṛtāvāsā durgamārgajayapriyā ॥ 2 ॥

durgamārgagṛhītārchā durgamārgasthitātmikā ।
durgamārgastutiparā durgamārgasmṛtiparā ॥ 3 ॥

drugamārgasadāsthālī durgamārgaratipriyā ।
durgamārgasthalasthānā durgamārgavilāsinī ॥ 4 ॥

durgamārgatyaktavastrā durgamārgapravartinī ।
durgāsuranihantrī na durgāsuraniṣūdinī॥ 5 ॥

durgāsarahara dūtī durgāsuravināśinī ।
durgāsuravadhonmattā durgāsuravadhotsukā ॥ 6 ॥

durgāsuravadhotsāhā durgāsuravadhodyatā ।
durgāsuravadhaprēpsurdugāsuramakhāntakṛt ॥ 7 ॥

durgāsuradhvaṃsatoṣā durgadānavadāriṇī ।
durgavidrāvaṇakarī durgavidrāvaṇī sadā ॥ 8 ॥

durgavikṣobhaṇakarī durgaśīrṣanikṛntinī ।
durgavidhvaṃsanakari durgadaityanikṛntinī ॥ 9 ॥

durgadaityaprāṇaharā durgadaityāntakāriṇī ।
durgadaityaharatrātrī durgadaityāsṛgunmadā ॥ 1ō ॥

durgadaityāśanakarī durgacharmāmbarāvṛtā ।
durgayuddhotsavakarī durgayuddhaviśāradā ॥ 11 ॥

durgayuddhāsavaratā durgayuddhavimardinī ।
durgayuddhahāsyaratā durgayuddhāṭṭahāsinī ॥ 12 ॥

durgayuddhamahāmattā durgayuddhānusāriṇī ।
durgayuddhotsavotsāhā durgadēśaniṣēviṇī ॥ 13 ॥

durgadēśavāsaratā durgadēśavilāsinī ।
durgadēśārchanaratā durgadēśajanapriyā ॥ 14 ॥

durgamasthānasaṃsthānā durgamadhyānusādhanā ।
durgamā durgamadhyānā durgamātmasvarūpiṇī ॥ 15 ॥

durgamāgamasandhānā durgamāgamasaṃstutā ।
durgamāgamadurjñēyā durgamaśrutisammatā ॥ 16 ॥

durgamaśrutimānyā cha durgamaśrutipūjitā ।
durgamaśrutisuprītā durgamaśrutiharṣadā ॥ 17 ॥

durgamaśrutisaṃsthānā durgamaśrutimānitā ।
durgamāchārasantuṣṭā durgamāchāratoṣitā ॥ 18 ॥

durgamāchāranirvṛttā durgamāchārapūjitā ।
durgamāchārakalitā durgamasthānadāyinī ॥ 19 ॥

durgamaprēmaniratā durgamadraviṇapradā ।
durgamāmbujamadhyasthā durgamāmbujavāsinī ॥ 2ō ॥

durganāḍīmārgagatirdurganāḍīprachāriṇī ।
durganāḍīpadmaratā durganāḍyambujāsthitā ॥ 21 ॥

durganāḍīgatāyātā durganāḍīkṛtāspadā ।
durganāḍīrataratā durganāḍīśasaṃstutā ॥ 22 ॥

durganāḍīśvararatā durganāḍīśachumbitā ।
durganāḍīśakroḍasthā durganāḍyutthitotsukā ॥ 23 ॥

durganāḍyārohaṇā cha durganāḍīniṣēvitā ।
daristhānā daristhānavāsinī danujāntakṛt ॥ 24 ॥

darīkṛtatapasyā cha darīkṛtaharārchanā ।
darījāpitadiṣṭā cha darīkṛtaratikriyā ॥ 25 ॥

darīkṛtaharārhā cha darīkrīḍitaputrikā ।
darīsandarśanaratā darīropitavṛśchikā ॥ 26 ॥

darīguptikautukāḍhyā darībhramaṇatatparā ।
danujāntakarī dīnā danusantānadāriṇī ॥ 27 ॥

danujadhvaṃsinī dūnā danujēndravināśinī ।
dānavadhvaṃsinī dēvī dānavānāṃ bhayaṅkarī ॥ 28 ॥

dānavī dānavārādhyā dānavēndravarapradā ।
dānavēndranihantrī cha dānavadvēṣiṇī satī ॥ 29 ॥

dānavāriprēmaratā dānavāriprapūjitā ।
dānavarikṛtārchā cha dānavārivibhūtidā ॥ 3ō ॥

dānavārimahānandā dānavāriratipriyā ।
dānavāridānaratā dānavārikṛtāspadā ॥ 31 ॥

dānavāristutiratā dānavārismṛtipriyā ।
dānavāryāhāraratā dānavāriprabodhinī ॥ 32 ॥

dānavāridhṛtaprēmā duḥkhaśokavimochinī ।
duḥkhahantrī duḥkhadatrī duḥkhanirmūlakāriṇī ॥ 33 ॥

duḥkhanirmūlanakarī duḥkhadāryarināśinī ।
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā ॥ 34 ॥

duḥkhahīnā duḥkhadhārā draviṇāchāradāyinī ।
draviṇotsargasantuṣṭā draviṇatyāgatoṣikā ॥ 35 ॥

draviṇasparśasantuṣṭā draviṇasparśamānadā ।
draviṇasparśaharṣāḍhyā draviṇasparśatuṣṭidā ॥ 36 ॥

draviṇasparśanakarī draviṇasparśanāturā ।
draviṇasparśanotsāhā draviṇasparśasādhikā ॥ 37 ॥

draviṇasparśanamatā draviṇasparśaputrikā ।
draviṇasparśarakṣiṇī draviṇastomadāyinī ॥ 38 ॥

draviṇakarṣaṇakarī draviṇaughavisarjinī ।
draviṇāchaladānāḍhyā draviṇāchalavāsinī ॥ 39 ॥

dīnamātā dinabandhurdīnavighnavināśinī ।
dīnasēvyā dīnasiddhā dīnasādhyā digambarī ॥ 4ō ॥

dīnagēhakṛtānandā dīnagēhavilāsinī ।
dīnabhāvaprēmaratā dīnabhāvavinodinī ॥ 41 ॥

dīnamānavachētaḥsthā dīnamānavaharṣadā ।
dīnadainyavighātēchChurdīnadraviṇadāyinī ॥ 42 ॥

dīnasādhanasantuṣṭā dīnadarśanadāyinī ।
dīnaputrādidātrī cha dīnasampadvidhāyinī ॥ 43 ॥

dattātrēyadhyānaratā dattātrēyaprapūjitā ।
dattātrēyarṣisaṃsiddhā dattātrēyavibhāvitā ॥ 44 ॥

dattātrēyakṛtārhā cha dattātrēyaprasādhitā ।
dattātrēyastutā chaiva dattātrēyanutā sadā ॥ 46 ॥

dattātrēyaprēmaratā dattātrēyānumānitā ।
dattātrēyasamudgītā dattātrēyakuṭumbinī ॥ 46 ॥

dattātrēyaprāṇatulyā dattātrēyaśarīriṇī ।
dattātrēyakṛtānandā dattātrēyāṃśasambhavā ॥ 47 ॥

dattātrēyavibhūtisthā dattātrēyānusāriṇī ।
dattātrēyagītiratā dattātrēyadhanapradā ॥ 48 ॥

dattātrēyaduḥkhaharā dattātrēyavarapradā ।
dattātrēyajñānadānī dattātrēyabhayāpahā ॥ 49 ॥

dēvakanyā dēvamānyā dēvaduḥkhavināśinī ।
dēvasiddhā dēvapūjyā dēvējyā dēvavanditā ॥ 50 ॥

dēvamānyā dēvadhanyā dēvavighnavināśinī ।
dēvaramyā dēvaratā dēvakautukatatparā ॥ 51 ॥

dēvakrīḍā dēvavrīḍā dēvavairivināśinī ।
dēvakāmā dēvarāmā dēvadviṣṭavinaśinī ॥ 52 ॥

dēvadēvapriyā dēvī dēvadānavavanditā ।
dēvadēvaratānandā dēvadēvavarotsukā ॥ 53 ॥

dēvadēvaprēmaratā dēvadēvapriyaṃvadā ।
dēvadēvaprāṇatulyā dēvadēvanitambinī ॥ 54 ॥

dēvadēvaratamanā dēvadēvasukhāvahā ।
dēvadēvakroḍarata dēvadēvasukhapradā ॥ 55 ॥

dēvadēvamahānandā dēvadēvaprachumbitā ।
dēvadēvopabhuktā cha dēvadēvānusēvitā ॥ 56 ॥

dēvadēvagataprāṇā dēvadēvagatātmikā ।
dēvadēvaharṣadātrī dēvadēvasukhapradā ॥ 58 ॥

dēvadēvamahānandā dēvadēvavilāsinī ।
dēvadēvadharmapat^nī dēvadēvamanogatā ॥ 59 ॥

dēvadēvavadhūrdēvī dēvadēvārchanapriyā ।
dēvadēvāṅgasukhinī dēvadēvāṅgavāsinī ॥ 6ō ॥

dēvadēvāṅgabhūṣā cha dēvadēvāṅgabhūṣaṇā ।
dēvadēvapriyakarī dēvadēvāpriyāntakṛt ॥ 61 ॥

dēvadēvapriyaprāṇā dēvadēvapriyātmikā ।
dēvadēvārchakaprāṇā dēvadēvārchakapriyā ॥ 62 ॥

dēvadēvārchakotsāhā dēvadēvārchakāśrayā ।
dēvadēvārchakāvighnā dēvadēvaprasūrapi ॥ 63 ॥

dēvadēvasya jananī dēvadēvavidhāyinī ।
dēvadēvasya ramaṇī dēvadēvahradāśrayā ॥ 64 ॥

dēvadēvēṣṭadēvī cha dēvatāpasapālinī ।
dēvatābhāvasantuṣṭā dēvatābhāvatoṣitā ॥ 65 ॥

dēvatābhāvavaradā dēvatābhāvasiddhidā ।
dēvatābhāvasaṃsiddhā dēvatābhāvasambhavā ॥ 66 ॥

dēvatābhāvasukhinī dēvatābhāvavanditā ।
dēvatābhāvasuprītā dēvatābhāvaharṣadā ॥ 67 ॥

dēvatavighnahantrī cha dēvatādviṣṭanāśinī ।
dēvatāpūjitapadā dēvatāprēmatoṣitā ॥ 68 ॥

dēvatāgāranilayā dēvatāsaukhyadāyinī ।
dēvatānijabhāvā cha dēvatāhratamānasā ॥ 69 ॥

dēvatākṛtapādārchā dēvatāhratabhaktikā ।
dēvatāgarvamadhyastā dēvatādēvatātanuḥ ॥ 7ō ॥

duṃ durgāyai namo nāmnī duṃ phaṇmantrasvarūpiṇī ।
dūṃ namo mantrarūpā cha dūṃ namo mūrtikātmikā ॥ 71 ॥

dūradarśipriyāduṣṭā duṣṭabhūtaniṣēvitā ।
dūradarśiprēmaratā dūradarśipriyaṃvadā ॥ 72 ॥

dūradarśaisiddhidātrī dūradarśipratoṣitā ।
dūradarśikaṇṭhasaṃsthā dūradarśipraharṣitā ॥ 73 ॥

dūradarśigṛhītārchā duradarhipratarṣitā ।
dūradarśiprāṇatulyā duradarśisukhapradā ॥ 74 ॥

duradarśibhrāntiharā dūradarśihradāspadā ।
dūradarśyarividbhāvā dīrghadarśipramodinī ॥ 75 ॥

dīrghadarśiprāṇatulyā duradarśivarapradā ।
dīrghadarśiharṣadātrī dīrghadarśipraharṣitā ॥ 76 ॥

dīrghadarśimahānandā dīrghadarśigṛhālayā ।
dīrghadarśigṛhītārchā dīrghadarśihratārhaṇā ॥ 77 ॥

dayā dānavatī dātrī dayālurdīnavatsalā ।
dayārdrā cha dayāśīlā dayāḍhyā cha dayātmikā ॥ 78 ॥

dayāmbudhirdayāsārā dayāsāgarapāragā ।
dayāsindhurdayābhārā dayāvatkaruṇākarī ॥ 79 ॥

dayāvadvatsalā dēvī dayā dānaratā sadā ।
dayāvadbhaktisukhinī dayāvatparitoṣitā ॥ 8ō ॥

dayāvatsnēhaniratā dayāvatpratipādikā।
dayāvatprāṇakartrī cha dayāvanmuktidāyinī ॥ 81 ॥

dayāvadbhāvasantuṣṭā dayāvatparitoṣitā ।
dayāvattāraṇaparā dayāvatsiddhidāyinī ॥ 82 ॥

dayāvatputravadbhāvā dayāvatputrarūpiṇī ।
dayāvadēhanilayā dayābandhurdayāśrayā ॥ 83 ॥

dayāluvātsalyakarī dayālusiddhidāyinī ।
dayāluśaraṇāśaktā dayāludēhamandirā ॥ 84 ॥

dayālubhaktibhāvasthā dayāluprāṇarūpiṇī ।
dayālusukhadā dambhā dayāluprēmavarṣiṇī ॥ 85 ॥

dayāluvaśagā dīrghā dirghāṅgī dīrghalochanā ।
dīrghanētrā dīrghachakṣurdīrghabāhulatātmikā ॥ 86 ॥

dīrghakēśī dīrghamukhī dīrghaGoṇā cha dāruṇā ।
dāruṇāsurahantrī cha dārūṇāsuradāriṇī ॥ 87 ॥

dāruṇāhavakartrī cha dāruṇāhavaharṣitā ।
dāruṇāhavahomāḍhyā dāruṇāchalanāśinī ॥ 88 ॥

dāruṇāchāraniratā dāruṇotsavaharṣitā ।
dāruṇodyatarūpā cha dāruṇārinivāriṇī ॥ 89 ॥

dāruṇēkṣaṇasaṃyuktā dośchatuṣkavirājitā ।
daśadoṣkā daśabhujā daśabāhuvirājitā ॥ 9ō ॥

daśāstradhāriṇī dēvī daśadikkhyātavikramā ।
daśarathārchitapadā dāśarathipriyā sadā ॥ 91 ॥

dāśarathiprēmatuṣṭā dāśarathiratipriyā ।
dāśarathipriyakarī dāśarathipriyaṃvadā ॥ 92 ॥

dāśarathīṣṭasandātrī dāśarathīṣṭadēvatā ।
dāśarathidvēṣināśā dāśarathyānukūlyadā ॥ 93 ॥

dāśarathipriyatamā dāśarathiprapūjitā ।
daśānanārisampūjyā daśānanāridēvatā ॥ 94 ॥

daśānanāripramadā daśānanārijanmabhūḥ ।
daśānanāriratidā daśānanārisēvitā ॥ 95 ॥

daśānanārisukhadā daśānanārivairihrat^^ ।
daśānanāriṣṭadēvī daśagrīvārivanditā ॥ 96 ॥

daśagrīvārijananī daśagrīvāribhāvinī
daśagrīvārisahitā daśagrīvasabhājitā ॥ 97 ॥

daśagrīvāriramaṇī daśagrīvavadhūrapi ।
daśagrīvanāśakartrī daśagrīvavarapradā ॥ 98 ॥

daśagrīvapurasthā cha daśagrīvavadhotsukā ।
daśagrīvaprītidātrī daśagrīvavināśinī ॥ 99 ॥

daśagrīvāhavakarī daśagrīvānapāyinī ।
daśagrīvapriyā vandyā daśagrīvahratā tathā ॥ 1ōō ॥

daśagrīvāhitakarī daśagrīvēśvarapriyā ।
daśagrīvēśvaraprāṇā daśagrīvavarapradā ॥ 1ō1 ॥

daśagrīvēśvararatā daśavarṣīyakanyakā ।
daśavarṣīyabālā cha daśavarṣīyavāsinī ॥ 1ō2 ॥

daśapāpaharā damyā daśahastavibhūṣitā ।
daśaśastralasaddoṣkā daśadikpālavanditā ॥ 1ō3 ॥

daśāvatārarūpā cha daśāvatārarūpiṇī ।
daśavidyābhinnadēvī daśaprāṇasvarūpiṇī ॥ 1ō4 ॥

daśavidyāsvarūpā cha daśavidyāmayī tathā ।
dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī ॥ 1ō5 ॥

digantarā digantaḥsthā digambaravilāsinī ।
digambarasamājasthā digambaraprapūjitā ॥ 1ō6 ॥

digambarasahacharī digambarakṛtāspadā ।
digambarahratāchittā digambarakathāpriyā ॥ 1ō7 ॥

digambaraguṇaratā digambarasvarūpiṇī ।
digambaraśirodhāryā digambarahratāśrayā ॥ 1ō8 ॥

digambaraprēmaratā digambararatāturā ।
digambarīsvarūpā cha digambarīgaṇārchitā ॥ 1ō9 ॥

digambarīgaṇaprāṇā digambarīgaṇapriyā ।
digambarīgaṇārādhyā digambaragaṇēśvarā ॥ 11ō ॥

digambaragaṇasparśamadirāpānavihvalā ।
digambarīkoṭivṛtā digambarīgaṇāvṛtā ॥ 111 ॥

durantā duṣkṛtiharā durdhyēyā duratikramā ।
durantadānavadvēṣṭrī durantadanujāntakṛt^^ ॥ 112 ॥

durantapāpahantrī cha dastranistārakāriṇī ।
dastramānasasaṃsthānā dastrajñānavivardhinī ॥ 113 ॥

dastrasambhogajananī dastrasambhogadāyinī ।
dastrasambhogabhavanā dastravidyāvidhāyinī॥ 114 ॥

dastrodvēgaharā dastrajananī dastrasundarī ।
dstrabhaktividhājñānā dastradviṣṭavināśinī ॥ 115 ॥

dastrāpakāradamanī dastrasiddhividhāyinī ।
dastratārārādhikā cha dastramātṛprapūjitā ॥ 116 ॥

dastradainyaharā chaiva dastratātaniṣēvitā ।
dastrapitṛśatajyotirdastrakauśaladāyinī ॥ 117 ॥

daśaśīrṣārisahitā daśaśīrṣārikāminī ।
daśaśīrṣapurī dēvī daśaśīrṣasabhājitā ॥ 118 ॥

daśaśīrṣārisuprītā daśaśīrṣavadhupriyā ।
daśaśīrṣaśiraś^Chētrī daśaśīrṣanitambinī ॥ 119 ॥

daśaśīrṣaharaprāṇā daśaśirṣaharātmikā ।
daśaśirṣaharārādhyā daśaśīrṣārivanditā ॥ 12ō ॥

daśaśīrṣārisukhadā daśaśīrṣakapālinī ।
daśaśīrṣajñānadātrī daśaśīrṣārigēhinī ॥ 121 ॥

daśaśīrṣavadhopāttaśrīrāmachandrarūpatā ।
daśaśīrṣarāṣṭradēvī daśaśīrṣārisāriṇī ॥ 122 ॥

daśaśīrṣabhrātṛtuṣṭā daśaśīrṣavadhūpriyā ।
daśaśīrṣavadhūprāṇā daśaśīrṣavadhūratā ॥ 123 ॥

daityagururatā sādhvī daityaguruprapūjitā ।
daityagurūpadēṣṭrī cha daityaguruniṣēvitā ॥ 124 ॥

daityagurumataprāṇā daityagurutāpanāśinī ।
durantaduḥkhaśamanī durantadamanī tamī ॥ 125 ॥

durantaśokaśamanī durantaroganāśinī ।
durantavairidamanī durantadaityanāśinī ॥ 126 ॥

durantakaluṣaghnī cha duṣkṛtistomanāśinī ।
durāśayā durādhārā durjayā duṣṭakāminī ॥ 127 ॥

darśanīyā cha dṛśyā chādṛśyā cha dṛṣṭigocharā ।
dūtīyāgapriyā dutī dūtīyāgakarapriyā ॥ 128 ॥

dutīyāgakarānandā dūtīyāgasukhapradā ।
dūtīyāgakarāyātā dutīyāgapramodinī ॥ 129 ॥

durvāsaḥpūjitā chaiva durvāsomunibhāvitā ।
durvāsorchitapādā cha durvāsomaunabhāvitā ॥ 13ō ॥

durvāsomunivandyā cha durvāsomunidēvatā ।
durvāsomunimātā cha durvāsomunisiddhidā ॥ 131 ॥

durvāsomunibhāvasthā durvāsomunisēvitā ।
durvāsomunichittasthā durvāsomunimaṇḍitā ॥ 132 ॥

durvāsomunisañchārā durvāsohradayaṅgamā ।
durvāsohradayārādhyā durvāsohratsarojagā ॥ 133 ॥

durvāsastāpasārādhyā durvāsastāpasāśrayā ।
durvāsastāpasaratā durvāsastāpasēśvarī ॥ 134 ॥

durvāsomunikanyā cha durvāsodbhutasiddhidā ।
dararātrī daraharā darayuktā darāpahā ॥ 135 ॥

daraghnī darahantrī cha darayuktā darāśrayā ।
darasmērā darapāṅgī dayādātrī dayāśrayā ॥ 136 ॥

dastrapūjyā dastramātā dastradēvī daronmadā ।
dastrasiddhā dastrasaṃsthā dastratāpavimochinī ॥ 137 ॥

dastrakṣobhaharā nityā dastralokagatātmikā ।
daityagurvaṅganāvandyā daityagurvaṅganāpriyā ॥ 138 ॥

daityagurvaṅganāvandyā daityagurvaṅganotsukā ।
daityagurupriyatamā dēvaguruniṣēvitā ॥ 139 ॥

dēvaguruprasūrūpā dēvagurukṛtārhaṇā ।
dēvaguruprēmayutā dēvagurvanumānitā ॥ 14ō ॥

dēvaguruprabhāvajñā dēvagurusukhapradā ।
dēvagurujñānadātrī dēvagurūpramodinī ॥ 141 ॥

daityastrīgaṇasampūjyā daityastrīgaṇapūjitā ।
daityastrīgaṇarūpā cha daityastrīchittahāriṇī ॥ 142 ॥

dēvastrīgaṇapūjyā cha dēvastrīgaṇavanditā ।
dēvastrīgaṇachittasthā dēvastrīgaṇabhūṣitā ॥ 143 ॥

dēvastrīgaṇasaṃsiddhā dēvastrīgaṇatoṣitā ।
dēvastrīgaṇahastasthachāruchāmaravījitā ॥ 144 ॥

dēvastrīgaṇahastasthachārugandhavilēpitā ।
dēvāṅganādhṛtādarśadṛṣṭyarthamukhachandramā ॥ 145 ॥

dēvāṅganotsṛṣṭanāgavallīdalakṛtotsukā ।
dēvastrīgaṇahastasthadipamālāvilokanā ॥ 146 ॥

dēvastrīgaṇahastasthadhūpaghrāṇavinodinī ।
dēvanārīkaragatavāsakāsavapāyinī ॥ 147 ॥

dēvanārīkaṅkatikākṛtakēśanimārjanā ।
dēvanārīsēvyagātrā dēvanārīkṛtotsukā ॥ 148 ॥

dēvanārivirachitapuṣpamālāvirājitā ।
dēvanārīvichitraṅgī dēvastrīdattabhojanā ।

dēvastrīgaṇagītā cha dēvastrīgītasotsukā ।
dēvastrīnṛtyasukhinī dēvastrīnṛtyadarśinī ॥ 15ō ॥

dēvastrīyojitalasadratnapādapadāmbujā ।
dēvastrīgaṇavistīrṇachārutalpaniṣēduṣī ॥ 151 ॥

dēvanārīchārukarākalitāṅghryādidēhikā ।
dēvanārīkaravyagratālavṛndamarutsukā ॥ 152 ॥

dēvanārīvēṇuvīṇānādasotkaṇṭhamānasā ।
dēvakoṭistutinutā dēvakoṭikṛtārhaṇā ॥ 153 ॥

dēvakoṭigītaguṇā dēvakoṭikṛtastutiḥ ।
dantadaṣṭyodvēgaphalā dēvakolāhalākulā ॥ 154 ॥

dvēṣarāgaparityaktā dvēṣarāgavivarjitā ।
dāmapūjyā dāmabhūṣā dāmodaravilāsinī ॥ 155 ॥

dāmodaraprēmaratā dāmodarabhaginyapi ।
dāmodaraprasūrdāmodarapat^nīpativratā ॥ 156 ॥

dāmodarābhinnadēhā dāmodararatipriyā ।
dāmodarābhinnatanurdāmodarakṛtāspadā ॥ 157 ॥

dāmodarakṛtaprāṇā dāmodaragatātmikā ।
dāmodarakautukāḍhyā dāmodarakalākalā ॥ 158 ॥

dāmodarāliṅgitāṅgī dāmodarakutuhalā ।
dāmodarakṛtāhlādā dāmodarasuchumbitā ॥ 159 ॥

dāmodarasutākṛṣṭā dāmodarasukhapradā ।
dāmodarasahāḍhyā cha dāmodarasahāyinī ॥ 16ō ॥

dāmodaraguṇajñā cha dāmodaravarapradā ।
dāmodarānukūlā cha dāmodaranitambinī ॥ 161 ॥

dāmodarabalakrīḍākuśalā darśanapriyā ।
dāmodarajalakrīḍātyaktasvajanasauhradā ॥ 162 ॥

damodaralasadrāsakēlikautukinī tathā ।
dāmodarabhrātṛkā cha dāmodaraparāyaṇā ॥ 163 ॥

dāmodaradharā dāmodaravairavināśinī ।
dāmodaropajāyā cha dāmodaranimantritā ॥ 164 ॥

dāmodaraparābhūtā dāmodaraparājitā ।
dāmodarasamākrāntā dāmodarahatāśubhā ॥ 165 ॥

dāmodarotsavaratā dāmodarotsavāvahā ।
dāmodarastanyadātrī dāmodaragavēṣitā ॥ 166 ॥

damayantīsiddhidātrī damayantīprasādhitā ।
dayamantīṣṭadēvī cha damayantīsvarūpiṇī ॥ 167 ॥

damayantīkṛtārchā cha damanarṣivibhāvitā ।
damanarṣiprāṇatulyā damanarṣisvarūpiṇī ॥ 168 ॥

damanarṣisvarūpā cha dambhapūritavigrahā ।
dambhahantrī dambhadhātrī dambhalokavimohinī ॥ 169 ॥

dambhaśīlā dambhaharā dambhavatparimardinī ।
dambharūpā dambhakarī dambhasantānadāriṇī ॥ 17ō ॥

dattamokṣā dattadhanā dattārogyā cha dāmbhikā ।
dattaputrā dattadārā dattahārā cha dārikā ॥ 171 ॥

dattabhogā dattaśokā dattahastyādivāhanā ।
dattamatirdattabhāryā dattaśāstrāvabodhikā ॥ 172 ॥

dattapānā dattadānā dattadāridryanāśinī ।
dattasaudhāvanīvāsā dattasvargā cha dāsadā ॥ 173 ॥

dāsyatuṣṭa dāsyaharā dāsadāsīśatapradā ।
dārarūpā dāravāsa dāravāsihradāspadā ॥ 174 ॥

dāravāsijanārādhyā dāravāsijanapriyā ।
dāravāsivinirnītā dāravāsisamarchitā ॥ 175 ॥

dāravāsyāhrataprāṇā dāravāsyarināśinī ।
dāravāsivighnaharā dāravāsivimuktidā ॥ 176 ॥

dārāgnirūpiṇī dārā dārakāryarināśinī ।
dampatī dampatīṣṭā cha dampatīprāṇarūpikā ॥ 177 ॥

dampatīsnēhaniratā dāmpatyasādhanapriyā ।
dāmpatyasukhasēnā cha dāmpatyasukhadāyinī ॥ 178 ॥

dampatyāchāraniratā dampatyāmodamoditā ।
dampatyāmodasukhinī dāmpatyāhladakāriṇī ॥ 179 ॥

dampatīṣṭapādapadmā dāmpatyaprēmarūpiṇī ।
dāmpatyabhogabhavanā dāḍimīphalabhojinī ॥ 18ō ॥

dāḍimīphalasantuṣṭā dāḍimīphalamānasā ।
dāḍimīvṛkṣasaṃsthānā dāḍimīvṛkṣavāsinī ॥ 181 ॥

dāḍimīvṛkṣarūpā cha dāḍimīvanavāsinī ।
dāḍimīphalasāmyorupayodharasamanvitā ॥ 182 ॥

dakṣiṇā dakṣiṇārūpā dakṣiṇārūpadhāriṇī ।
dakṣakanyā dakṣaputrī dakṣamātā cha dakṣasūḥ ॥ 183 ॥

dakṣagotrā dakṣasutā dakṣayajñavināśinī ।
dakṣayajñanāśakartrī dakṣayajñāntakāriṇī ॥ 184 ॥

dakṣaprasūtirdakṣējyā dakṣavaṃśaikapāvanī ।
dakṣātmaja dakṣasūnūrdakṣajā dakṣajātikā ॥ 185 ॥

dakṣajanmā dakṣajanurdakṣadēhasamudbhavā ।
dakṣajanirdakṣayāgadhvaṃsinī dakṣakanyakā ॥ 186 ॥

dakṣiṇāchāraniratā dakṣiṇāchāratuṣṭidā ।
dakṣiṇāchārasaṃsiddhā dakṣiṇāchārabhāvitā ॥ 187 ॥

dakṣiṇāchārasukhinī dakṣiṇāchārasādhitā ।
dakṣiṇāchāramokṣāptirdakṣiṇāchāravanditā ॥ 188 ॥

dakṣiṇāchāraśaraṇā dakṣiṇāchāraharṣitā ।
dvārapālapriyā dvāravāsinī dvārasaṃsthitā ॥ 189 ॥

dvārarūpā dvārasaṃsthā dvāradēśanivāsinī ।
dvārakarī dvāradhātrī doṣamātravivarjitā ॥ 19ō ॥

doṣākarā doṣaharā doṣarāśivināśinī ।
doṣākaravibhūṣāḍhyā doṣākarakapalinī ॥ 191 ॥

doṣākarasahastrābhā doṣākarasamānanā ।
doṣākaramukhī divyā doṣākarakarāgrajā ॥ 192 ॥

doṣākarasamajyotirdoṣākarasuśītalā ।
doṣākaraśrēṇī doṣasadṛśāpāṅgavīkṣaṇā ॥ 193 ॥

doṣākarēṣṭadēvī cha doṣākaraniṣēvitā ।
doṣākaraprāṇarūpā doṣākaramarīchikā ॥ 194 ॥

doṣākarollasadbhālā doṣākarasuharṣiṇī ।
doṣakaraśirobhūṣā doṣakaravadhūpriyā ॥ 195 ॥

doṣākaravadhūprāṇā doṣākaravadhūmatā ।
doṣākaravadhūprītā doṣākaravadhūrapi ॥ 196 ॥

doṣāpūjyā tathā doṣāpūjitā doṣahāriṇī ।
doṣājāpamahānandā doṣājapaparāyaṇā ॥ 197 ॥

doṣāpuraśchāraratā doṣāpūjakaputriṇī ।
doṣāpūjakavātsalyakariṇī jagadambikā ॥ 198 ॥

doṣāpūjakavairighnī doṣāpūjakavighnahrat ।
doṣāpūjakasantuṣṭā doṣāpūjakamuktidā ॥ 199 ॥

damaprasūnasampūjyā damapuṣpapriyā sadā ।
duryodhanaprapūjyā cha duḥśasanasamarchitā ॥ 2ōō ॥

daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ ।
daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā ॥ 2ō1 ॥

daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṃvadā ।
daṇḍapāṇipriyatamā daṇḍapāṇimanoharā ॥ 2ō2 ॥

daṇḍapāṇihrataprāṇā daṇḍapāṇisusiddhidā ।
daṇḍapāṇiparāmṛṣṭā daṇḍapāṇipraharṣitā ॥ 2ō3 ॥

daṇḍapāṇivighnaharā daṇḍapāṇiśirodhṛtā ।
daṇḍapāṇiprāptacharyā daṇḍapāṇyunmukhi sadā ॥ 2ō4 ॥

daṇḍapāṇiprāptapadā daṇḍapāṇivaronmukhī ।
daṇḍahastā daṇḍapāṇirdṇḍabāhurdarāntakṛt ॥ 2ō5 ॥

daṇḍadoṣkā daṇḍakarā daṇḍachittakṛtāspadā ।
daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī ॥ 2ō6 ॥

daṇḍipriyā daṇḍipūjyā daṇḍisantoṣadāyinī ।
dasyupūjyā dasyuratā dasyudraviṇadāyinī ॥ 2ō7 ॥

dasyuvargakṛtārhā cha dasyuvargavināśinī ।
dasyunirṇāśinī dasyukulanirṇāśinī tathā ॥ 2ō8 ॥

dasyupriyakarī dasyunṛtyadarśanatatparā ।
duṣṭadaṇḍakarī duṣṭavargavidrāviṇī tathā ॥ 2ō9 ॥

duṣṭavarganigrahārhā dūśakaprāṇanāśinī ।
dūṣakottāpajananī dūṣakāriṣṭakāriṇī ॥ 21ō ॥

dūṣakadvēṣaṇakarī dāhikā dahanātmikā ।
dārukārinihantrī cha dārukēśvarapūjitā ॥ 211 ॥

dārukēśvaramātā cha dārukēśvaravanditā ।
darbhahastā darbhayutā darbhakarmavivarjitā ॥ 212 ॥

darbhamayī darbhatanurdarbhasarvasvarūpiṇī ।
darbhakarmāchāraratā darbhahastakṛtārhaṇā ॥ 213 ॥

darbhānukūlā dāmbharyā darvīpātrānudāminī ।
damaGoṣaprapūjyā cha damaGoṣavarapradā ॥ 214 ॥

damaGoṣasamārādhyā dāvāgnirūpiṇī tathā ।
dāvāgnirūpā dāvāgninirṇāśitamahābalā ॥ 215 ॥

dantadaṃṣṭrāsurakalā dantacharchitahastikā ।
dantadaṃṣṭrasyandana cha dantanirṇāśitāsurā ॥ 216 ॥

dadhipūjyā dadhiprītā dadhīchivaradāyinī ।
dadhīchīṣṭadēvatā cha dadhīchimokṣadāyinī ॥ 217 ॥

dadhīchidainyahantrī cha dadhīchidaradāriṇī ।
dadhīchibhaktisukhinī dadhīchimunisēvitā ॥ 218 ॥

dadhīchijñānadātrī cha dadhīchiguṇadāyinī ।
dadhīchikulasambhūṣā dadhīchibhuktimuktidā ॥ 219 ॥

dadhīchikuladēvī cha dadhīchikuladēvatā ।
dadhīchikulagamyā cha dadhīchikulapūjitā ॥ 220 ॥

dadhīchisukhadātrī cha dadhīchidainyahāriṇī ।
dadhīchiduḥkhahantrī cha dadhīchikulasundarī ॥ 221 ॥

dadhīchikulasambhūtā dadhīchikulapālinī ।
dadhīchidānagamyā cha dadhīchidānamāninī ॥ 222 ॥

dadhīchidānasantuṣṭā dadhīchidānadēvatā ।
dadhīchijayasamprītā dadhīchijapamānasā ॥ 223 ॥

dadhīchijapapūjāḍhyā dadhīchijapamālikā ।
dadhīchijapasantuṣṭā dadhīchijapatoṣiṇī ॥ 224 ॥

dadhīchitapasārādhyā dadhīchiśubhadāyinī ।
dūrvā dūrvādalaśyāmā durvādalasamadyutiḥ ॥ 225 ॥

phalaśruti
nāmnāṃ sahastraṃ durgāyā dādīnāmiti kīrtitam ।
yaḥ paṭhēt sādhakādhīśaḥ sarvasiddhirlabhattu saḥ ॥ 226 ॥

prātarmadhyāhnakālē cha sandhyāyāṃ niyataḥ śuchiḥ ।
tathārdharātrasamayē sa mahēśa ivāparaḥ ॥ 227 ॥

śaktiyukto mahārātrau mahāvīraḥ prapūjayēt ।
mahādēvīṃ makārādyaiḥ pañchabhirdravyasattamaiḥ ॥ 228 ॥

yaḥ sampaṭhēt stutimimāṃ sa cha siddhisvarūpadhṛk ।
dēvālayē ś^maśānē cha gaṅgātīrē nijē gṛhē ॥ 229 ॥

vārāṅganāgṛhē chaiva śrīguroḥ saṃnidhāvapi ।
parvatē prāntarē Gorē stotramētat sadā paṭhēt ॥ 230 ॥

durgānāmasahastraṃ hi durgāṃ paśyati chakṣuṣā ।
śatāvartanamētasya puraścharaṇamuchyatē ॥ 231 ॥

॥ iti kulārṇavatantroktaṃ dakārādi śrīdurgāsahasranāmastotraṃ sampūrṇam ॥







Browse Related Categories: