śrīgaṇēśāya namaḥ ।
śrīdēvyuvācha ।
mama nāmasahasraṃ cha śivapūrvavinirmitam ।
tatpaṭhyatāṃ vidhānēna tadā sarvaṃ bhaviṣyati ॥ 1 ॥
ityuktvā pārvatī dēvī śrāvayāmāsa tachchatān ।
tadēva nāma sāhasraṃ dakārādi varānanē ॥ 2 ॥
rōgadāridrya daurbhāgyaśōkaduḥkhavināśakam ।
sarvāsāṃ pūjitaṃ nāma śrīdurgādēvatā matā ॥ 3 ॥
nijabījaṃ bhavēd bījaṃ mantraṃ kīlakamuchyatē ।
sarvāśāpūraṇē dēvi viniyōgaḥ prakīrttitaḥ ॥ 4 ॥
ōṃ asya śrīdakārādidurgāsahasranāmastōtrasya ।
śiva ṛṣiḥ, anuṣṭup Chandaḥ,
śrīdurgādēvatā, duṃ bījaṃ, duṃ kīlakaṃ,
duḥkhadāridryarōgaśōkanivṛttipūrvakaṃ
chaturvargaphalaprāptyarthē pāṭhē viniyōgaḥ ।
dhyānam
ōṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇāṃ
kanyābhiḥ karavālakhēṭavilasaddhastābhirāsēvitām ।
hastaiśchakragadāsikhēṭaviśikhāṃśchāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinētrāṃ bhajē ॥
duṃ durgā durgatiharā durgāchalanivāsinī ।
durgamārgānusañchārā durgamārganivāsinī ॥ 1 ॥
durgamārgapraviṣṭā cha durgamārgapravēśinī ।
durgamārgakṛtāvāsā durgamārgajayapriyā ॥ 2 ॥
durgamārgagṛhītārchā durgamārgasthitātmikā ।
durgamārgastutiparā durgamārgasmṛtiparā ॥ 3 ॥
drugamārgasadāsthālī durgamārgaratipriyā ।
durgamārgasthalasthānā durgamārgavilāsinī ॥ 4 ॥
durgamārgatyaktavastrā durgamārgapravartinī ।
durgāsuranihantrī na durgāsuraniṣūdinī॥ 5 ॥
durgāsarahara dūtī durgāsuravināśinī ।
durgāsuravadhonmattā durgāsuravadhotsukā ॥ 6 ॥
durgāsuravadhotsāhā durgāsuravadhodyatā ।
durgāsuravadhaprēpsurdugāsuramakhāntakṛt ॥ 7 ॥
durgāsuradhvaṃsatoṣā durgadānavadāriṇī ।
durgavidrāvaṇakarī durgavidrāvaṇī sadā ॥ 8 ॥
durgavikṣobhaṇakarī durgaśīrṣanikṛntinī ।
durgavidhvaṃsanakari durgadaityanikṛntinī ॥ 9 ॥
durgadaityaprāṇaharā durgadaityāntakāriṇī ।
durgadaityaharatrātrī durgadaityāsṛgunmadā ॥ 1ō ॥
durgadaityāśanakarī durgacharmāmbarāvṛtā ।
durgayuddhotsavakarī durgayuddhaviśāradā ॥ 11 ॥
durgayuddhāsavaratā durgayuddhavimardinī ।
durgayuddhahāsyaratā durgayuddhāṭṭahāsinī ॥ 12 ॥
durgayuddhamahāmattā durgayuddhānusāriṇī ।
durgayuddhotsavotsāhā durgadēśaniṣēviṇī ॥ 13 ॥
durgadēśavāsaratā durgadēśavilāsinī ।
durgadēśārchanaratā durgadēśajanapriyā ॥ 14 ॥
durgamasthānasaṃsthānā durgamadhyānusādhanā ।
durgamā durgamadhyānā durgamātmasvarūpiṇī ॥ 15 ॥
durgamāgamasandhānā durgamāgamasaṃstutā ।
durgamāgamadurjñēyā durgamaśrutisammatā ॥ 16 ॥
durgamaśrutimānyā cha durgamaśrutipūjitā ।
durgamaśrutisuprītā durgamaśrutiharṣadā ॥ 17 ॥
durgamaśrutisaṃsthānā durgamaśrutimānitā ।
durgamāchārasantuṣṭā durgamāchāratoṣitā ॥ 18 ॥
durgamāchāranirvṛttā durgamāchārapūjitā ।
durgamāchārakalitā durgamasthānadāyinī ॥ 19 ॥
durgamaprēmaniratā durgamadraviṇapradā ।
durgamāmbujamadhyasthā durgamāmbujavāsinī ॥ 2ō ॥
durganāḍīmārgagatirdurganāḍīprachāriṇī ।
durganāḍīpadmaratā durganāḍyambujāsthitā ॥ 21 ॥
durganāḍīgatāyātā durganāḍīkṛtāspadā ।
durganāḍīrataratā durganāḍīśasaṃstutā ॥ 22 ॥
durganāḍīśvararatā durganāḍīśachumbitā ।
durganāḍīśakroḍasthā durganāḍyutthitotsukā ॥ 23 ॥
durganāḍyārohaṇā cha durganāḍīniṣēvitā ।
daristhānā daristhānavāsinī danujāntakṛt ॥ 24 ॥
darīkṛtatapasyā cha darīkṛtaharārchanā ।
darījāpitadiṣṭā cha darīkṛtaratikriyā ॥ 25 ॥
darīkṛtaharārhā cha darīkrīḍitaputrikā ।
darīsandarśanaratā darīropitavṛśchikā ॥ 26 ॥
darīguptikautukāḍhyā darībhramaṇatatparā ।
danujāntakarī dīnā danusantānadāriṇī ॥ 27 ॥
danujadhvaṃsinī dūnā danujēndravināśinī ।
dānavadhvaṃsinī dēvī dānavānāṃ bhayaṅkarī ॥ 28 ॥
dānavī dānavārādhyā dānavēndravarapradā ।
dānavēndranihantrī cha dānavadvēṣiṇī satī ॥ 29 ॥
dānavāriprēmaratā dānavāriprapūjitā ।
dānavarikṛtārchā cha dānavārivibhūtidā ॥ 3ō ॥
dānavārimahānandā dānavāriratipriyā ।
dānavāridānaratā dānavārikṛtāspadā ॥ 31 ॥
dānavāristutiratā dānavārismṛtipriyā ।
dānavāryāhāraratā dānavāriprabodhinī ॥ 32 ॥
dānavāridhṛtaprēmā duḥkhaśokavimochinī ।
duḥkhahantrī duḥkhadatrī duḥkhanirmūlakāriṇī ॥ 33 ॥
duḥkhanirmūlanakarī duḥkhadāryarināśinī ।
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā ॥ 34 ॥
duḥkhahīnā duḥkhadhārā draviṇāchāradāyinī ।
draviṇotsargasantuṣṭā draviṇatyāgatoṣikā ॥ 35 ॥
draviṇasparśasantuṣṭā draviṇasparśamānadā ।
draviṇasparśaharṣāḍhyā draviṇasparśatuṣṭidā ॥ 36 ॥
draviṇasparśanakarī draviṇasparśanāturā ।
draviṇasparśanotsāhā draviṇasparśasādhikā ॥ 37 ॥
draviṇasparśanamatā draviṇasparśaputrikā ।
draviṇasparśarakṣiṇī draviṇastomadāyinī ॥ 38 ॥
draviṇakarṣaṇakarī draviṇaughavisarjinī ।
draviṇāchaladānāḍhyā draviṇāchalavāsinī ॥ 39 ॥
dīnamātā dinabandhurdīnavighnavināśinī ।
dīnasēvyā dīnasiddhā dīnasādhyā digambarī ॥ 4ō ॥
dīnagēhakṛtānandā dīnagēhavilāsinī ।
dīnabhāvaprēmaratā dīnabhāvavinodinī ॥ 41 ॥
dīnamānavachētaḥsthā dīnamānavaharṣadā ।
dīnadainyavighātēchChurdīnadraviṇadāyinī ॥ 42 ॥
dīnasādhanasantuṣṭā dīnadarśanadāyinī ।
dīnaputrādidātrī cha dīnasampadvidhāyinī ॥ 43 ॥
dattātrēyadhyānaratā dattātrēyaprapūjitā ।
dattātrēyarṣisaṃsiddhā dattātrēyavibhāvitā ॥ 44 ॥
dattātrēyakṛtārhā cha dattātrēyaprasādhitā ।
dattātrēyastutā chaiva dattātrēyanutā sadā ॥ 46 ॥
dattātrēyaprēmaratā dattātrēyānumānitā ।
dattātrēyasamudgītā dattātrēyakuṭumbinī ॥ 46 ॥
dattātrēyaprāṇatulyā dattātrēyaśarīriṇī ।
dattātrēyakṛtānandā dattātrēyāṃśasambhavā ॥ 47 ॥
dattātrēyavibhūtisthā dattātrēyānusāriṇī ।
dattātrēyagītiratā dattātrēyadhanapradā ॥ 48 ॥
dattātrēyaduḥkhaharā dattātrēyavarapradā ।
dattātrēyajñānadānī dattātrēyabhayāpahā ॥ 49 ॥
dēvakanyā dēvamānyā dēvaduḥkhavināśinī ।
dēvasiddhā dēvapūjyā dēvējyā dēvavanditā ॥ 50 ॥
dēvamānyā dēvadhanyā dēvavighnavināśinī ।
dēvaramyā dēvaratā dēvakautukatatparā ॥ 51 ॥
dēvakrīḍā dēvavrīḍā dēvavairivināśinī ।
dēvakāmā dēvarāmā dēvadviṣṭavinaśinī ॥ 52 ॥
dēvadēvapriyā dēvī dēvadānavavanditā ।
dēvadēvaratānandā dēvadēvavarotsukā ॥ 53 ॥
dēvadēvaprēmaratā dēvadēvapriyaṃvadā ।
dēvadēvaprāṇatulyā dēvadēvanitambinī ॥ 54 ॥
dēvadēvaratamanā dēvadēvasukhāvahā ।
dēvadēvakroḍarata dēvadēvasukhapradā ॥ 55 ॥
dēvadēvamahānandā dēvadēvaprachumbitā ।
dēvadēvopabhuktā cha dēvadēvānusēvitā ॥ 56 ॥
dēvadēvagataprāṇā dēvadēvagatātmikā ।
dēvadēvaharṣadātrī dēvadēvasukhapradā ॥ 58 ॥
dēvadēvamahānandā dēvadēvavilāsinī ।
dēvadēvadharmapat^nī dēvadēvamanogatā ॥ 59 ॥
dēvadēvavadhūrdēvī dēvadēvārchanapriyā ।
dēvadēvāṅgasukhinī dēvadēvāṅgavāsinī ॥ 6ō ॥
dēvadēvāṅgabhūṣā cha dēvadēvāṅgabhūṣaṇā ।
dēvadēvapriyakarī dēvadēvāpriyāntakṛt ॥ 61 ॥
dēvadēvapriyaprāṇā dēvadēvapriyātmikā ।
dēvadēvārchakaprāṇā dēvadēvārchakapriyā ॥ 62 ॥
dēvadēvārchakotsāhā dēvadēvārchakāśrayā ।
dēvadēvārchakāvighnā dēvadēvaprasūrapi ॥ 63 ॥
dēvadēvasya jananī dēvadēvavidhāyinī ।
dēvadēvasya ramaṇī dēvadēvahradāśrayā ॥ 64 ॥
dēvadēvēṣṭadēvī cha dēvatāpasapālinī ।
dēvatābhāvasantuṣṭā dēvatābhāvatoṣitā ॥ 65 ॥
dēvatābhāvavaradā dēvatābhāvasiddhidā ।
dēvatābhāvasaṃsiddhā dēvatābhāvasambhavā ॥ 66 ॥
dēvatābhāvasukhinī dēvatābhāvavanditā ।
dēvatābhāvasuprītā dēvatābhāvaharṣadā ॥ 67 ॥
dēvatavighnahantrī cha dēvatādviṣṭanāśinī ।
dēvatāpūjitapadā dēvatāprēmatoṣitā ॥ 68 ॥
dēvatāgāranilayā dēvatāsaukhyadāyinī ।
dēvatānijabhāvā cha dēvatāhratamānasā ॥ 69 ॥
dēvatākṛtapādārchā dēvatāhratabhaktikā ।
dēvatāgarvamadhyastā dēvatādēvatātanuḥ ॥ 7ō ॥
duṃ durgāyai namo nāmnī duṃ phaṇmantrasvarūpiṇī ।
dūṃ namo mantrarūpā cha dūṃ namo mūrtikātmikā ॥ 71 ॥
dūradarśipriyāduṣṭā duṣṭabhūtaniṣēvitā ।
dūradarśiprēmaratā dūradarśipriyaṃvadā ॥ 72 ॥
dūradarśaisiddhidātrī dūradarśipratoṣitā ।
dūradarśikaṇṭhasaṃsthā dūradarśipraharṣitā ॥ 73 ॥
dūradarśigṛhītārchā duradarhipratarṣitā ।
dūradarśiprāṇatulyā duradarśisukhapradā ॥ 74 ॥
duradarśibhrāntiharā dūradarśihradāspadā ।
dūradarśyarividbhāvā dīrghadarśipramodinī ॥ 75 ॥
dīrghadarśiprāṇatulyā duradarśivarapradā ।
dīrghadarśiharṣadātrī dīrghadarśipraharṣitā ॥ 76 ॥
dīrghadarśimahānandā dīrghadarśigṛhālayā ।
dīrghadarśigṛhītārchā dīrghadarśihratārhaṇā ॥ 77 ॥
dayā dānavatī dātrī dayālurdīnavatsalā ।
dayārdrā cha dayāśīlā dayāḍhyā cha dayātmikā ॥ 78 ॥
dayāmbudhirdayāsārā dayāsāgarapāragā ।
dayāsindhurdayābhārā dayāvatkaruṇākarī ॥ 79 ॥
dayāvadvatsalā dēvī dayā dānaratā sadā ।
dayāvadbhaktisukhinī dayāvatparitoṣitā ॥ 8ō ॥
dayāvatsnēhaniratā dayāvatpratipādikā।
dayāvatprāṇakartrī cha dayāvanmuktidāyinī ॥ 81 ॥
dayāvadbhāvasantuṣṭā dayāvatparitoṣitā ।
dayāvattāraṇaparā dayāvatsiddhidāyinī ॥ 82 ॥
dayāvatputravadbhāvā dayāvatputrarūpiṇī ।
dayāvadēhanilayā dayābandhurdayāśrayā ॥ 83 ॥
dayāluvātsalyakarī dayālusiddhidāyinī ।
dayāluśaraṇāśaktā dayāludēhamandirā ॥ 84 ॥
dayālubhaktibhāvasthā dayāluprāṇarūpiṇī ।
dayālusukhadā dambhā dayāluprēmavarṣiṇī ॥ 85 ॥
dayāluvaśagā dīrghā dirghāṅgī dīrghalochanā ।
dīrghanētrā dīrghachakṣurdīrghabāhulatātmikā ॥ 86 ॥
dīrghakēśī dīrghamukhī dīrghaGoṇā cha dāruṇā ।
dāruṇāsurahantrī cha dārūṇāsuradāriṇī ॥ 87 ॥
dāruṇāhavakartrī cha dāruṇāhavaharṣitā ।
dāruṇāhavahomāḍhyā dāruṇāchalanāśinī ॥ 88 ॥
dāruṇāchāraniratā dāruṇotsavaharṣitā ।
dāruṇodyatarūpā cha dāruṇārinivāriṇī ॥ 89 ॥
dāruṇēkṣaṇasaṃyuktā dośchatuṣkavirājitā ।
daśadoṣkā daśabhujā daśabāhuvirājitā ॥ 9ō ॥
daśāstradhāriṇī dēvī daśadikkhyātavikramā ।
daśarathārchitapadā dāśarathipriyā sadā ॥ 91 ॥
dāśarathiprēmatuṣṭā dāśarathiratipriyā ।
dāśarathipriyakarī dāśarathipriyaṃvadā ॥ 92 ॥
dāśarathīṣṭasandātrī dāśarathīṣṭadēvatā ।
dāśarathidvēṣināśā dāśarathyānukūlyadā ॥ 93 ॥
dāśarathipriyatamā dāśarathiprapūjitā ।
daśānanārisampūjyā daśānanāridēvatā ॥ 94 ॥
daśānanāripramadā daśānanārijanmabhūḥ ।
daśānanāriratidā daśānanārisēvitā ॥ 95 ॥
daśānanārisukhadā daśānanārivairihrat^^ ।
daśānanāriṣṭadēvī daśagrīvārivanditā ॥ 96 ॥
daśagrīvārijananī daśagrīvāribhāvinī
daśagrīvārisahitā daśagrīvasabhājitā ॥ 97 ॥
daśagrīvāriramaṇī daśagrīvavadhūrapi ।
daśagrīvanāśakartrī daśagrīvavarapradā ॥ 98 ॥
daśagrīvapurasthā cha daśagrīvavadhotsukā ।
daśagrīvaprītidātrī daśagrīvavināśinī ॥ 99 ॥
daśagrīvāhavakarī daśagrīvānapāyinī ।
daśagrīvapriyā vandyā daśagrīvahratā tathā ॥ 1ōō ॥
daśagrīvāhitakarī daśagrīvēśvarapriyā ।
daśagrīvēśvaraprāṇā daśagrīvavarapradā ॥ 1ō1 ॥
daśagrīvēśvararatā daśavarṣīyakanyakā ।
daśavarṣīyabālā cha daśavarṣīyavāsinī ॥ 1ō2 ॥
daśapāpaharā damyā daśahastavibhūṣitā ।
daśaśastralasaddoṣkā daśadikpālavanditā ॥ 1ō3 ॥
daśāvatārarūpā cha daśāvatārarūpiṇī ।
daśavidyābhinnadēvī daśaprāṇasvarūpiṇī ॥ 1ō4 ॥
daśavidyāsvarūpā cha daśavidyāmayī tathā ।
dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī ॥ 1ō5 ॥
digantarā digantaḥsthā digambaravilāsinī ।
digambarasamājasthā digambaraprapūjitā ॥ 1ō6 ॥
digambarasahacharī digambarakṛtāspadā ।
digambarahratāchittā digambarakathāpriyā ॥ 1ō7 ॥
digambaraguṇaratā digambarasvarūpiṇī ।
digambaraśirodhāryā digambarahratāśrayā ॥ 1ō8 ॥
digambaraprēmaratā digambararatāturā ।
digambarīsvarūpā cha digambarīgaṇārchitā ॥ 1ō9 ॥
digambarīgaṇaprāṇā digambarīgaṇapriyā ।
digambarīgaṇārādhyā digambaragaṇēśvarā ॥ 11ō ॥
digambaragaṇasparśamadirāpānavihvalā ।
digambarīkoṭivṛtā digambarīgaṇāvṛtā ॥ 111 ॥
durantā duṣkṛtiharā durdhyēyā duratikramā ।
durantadānavadvēṣṭrī durantadanujāntakṛt^^ ॥ 112 ॥
durantapāpahantrī cha dastranistārakāriṇī ।
dastramānasasaṃsthānā dastrajñānavivardhinī ॥ 113 ॥
dastrasambhogajananī dastrasambhogadāyinī ।
dastrasambhogabhavanā dastravidyāvidhāyinī॥ 114 ॥
dastrodvēgaharā dastrajananī dastrasundarī ।
dstrabhaktividhājñānā dastradviṣṭavināśinī ॥ 115 ॥
dastrāpakāradamanī dastrasiddhividhāyinī ।
dastratārārādhikā cha dastramātṛprapūjitā ॥ 116 ॥
dastradainyaharā chaiva dastratātaniṣēvitā ।
dastrapitṛśatajyotirdastrakauśaladāyinī ॥ 117 ॥
daśaśīrṣārisahitā daśaśīrṣārikāminī ।
daśaśīrṣapurī dēvī daśaśīrṣasabhājitā ॥ 118 ॥
daśaśīrṣārisuprītā daśaśīrṣavadhupriyā ।
daśaśīrṣaśiraś^Chētrī daśaśīrṣanitambinī ॥ 119 ॥
daśaśīrṣaharaprāṇā daśaśirṣaharātmikā ।
daśaśirṣaharārādhyā daśaśīrṣārivanditā ॥ 12ō ॥
daśaśīrṣārisukhadā daśaśīrṣakapālinī ।
daśaśīrṣajñānadātrī daśaśīrṣārigēhinī ॥ 121 ॥
daśaśīrṣavadhopāttaśrīrāmachandrarūpatā ।
daśaśīrṣarāṣṭradēvī daśaśīrṣārisāriṇī ॥ 122 ॥
daśaśīrṣabhrātṛtuṣṭā daśaśīrṣavadhūpriyā ।
daśaśīrṣavadhūprāṇā daśaśīrṣavadhūratā ॥ 123 ॥
daityagururatā sādhvī daityaguruprapūjitā ।
daityagurūpadēṣṭrī cha daityaguruniṣēvitā ॥ 124 ॥
daityagurumataprāṇā daityagurutāpanāśinī ।
durantaduḥkhaśamanī durantadamanī tamī ॥ 125 ॥
durantaśokaśamanī durantaroganāśinī ।
durantavairidamanī durantadaityanāśinī ॥ 126 ॥
durantakaluṣaghnī cha duṣkṛtistomanāśinī ।
durāśayā durādhārā durjayā duṣṭakāminī ॥ 127 ॥
darśanīyā cha dṛśyā chādṛśyā cha dṛṣṭigocharā ।
dūtīyāgapriyā dutī dūtīyāgakarapriyā ॥ 128 ॥
dutīyāgakarānandā dūtīyāgasukhapradā ।
dūtīyāgakarāyātā dutīyāgapramodinī ॥ 129 ॥
durvāsaḥpūjitā chaiva durvāsomunibhāvitā ।
durvāsorchitapādā cha durvāsomaunabhāvitā ॥ 13ō ॥
durvāsomunivandyā cha durvāsomunidēvatā ।
durvāsomunimātā cha durvāsomunisiddhidā ॥ 131 ॥
durvāsomunibhāvasthā durvāsomunisēvitā ।
durvāsomunichittasthā durvāsomunimaṇḍitā ॥ 132 ॥
durvāsomunisañchārā durvāsohradayaṅgamā ।
durvāsohradayārādhyā durvāsohratsarojagā ॥ 133 ॥
durvāsastāpasārādhyā durvāsastāpasāśrayā ।
durvāsastāpasaratā durvāsastāpasēśvarī ॥ 134 ॥
durvāsomunikanyā cha durvāsodbhutasiddhidā ।
dararātrī daraharā darayuktā darāpahā ॥ 135 ॥
daraghnī darahantrī cha darayuktā darāśrayā ।
darasmērā darapāṅgī dayādātrī dayāśrayā ॥ 136 ॥
dastrapūjyā dastramātā dastradēvī daronmadā ।
dastrasiddhā dastrasaṃsthā dastratāpavimochinī ॥ 137 ॥
dastrakṣobhaharā nityā dastralokagatātmikā ।
daityagurvaṅganāvandyā daityagurvaṅganāpriyā ॥ 138 ॥
daityagurvaṅganāvandyā daityagurvaṅganotsukā ।
daityagurupriyatamā dēvaguruniṣēvitā ॥ 139 ॥
dēvaguruprasūrūpā dēvagurukṛtārhaṇā ।
dēvaguruprēmayutā dēvagurvanumānitā ॥ 14ō ॥
dēvaguruprabhāvajñā dēvagurusukhapradā ।
dēvagurujñānadātrī dēvagurūpramodinī ॥ 141 ॥
daityastrīgaṇasampūjyā daityastrīgaṇapūjitā ।
daityastrīgaṇarūpā cha daityastrīchittahāriṇī ॥ 142 ॥
dēvastrīgaṇapūjyā cha dēvastrīgaṇavanditā ।
dēvastrīgaṇachittasthā dēvastrīgaṇabhūṣitā ॥ 143 ॥
dēvastrīgaṇasaṃsiddhā dēvastrīgaṇatoṣitā ।
dēvastrīgaṇahastasthachāruchāmaravījitā ॥ 144 ॥
dēvastrīgaṇahastasthachārugandhavilēpitā ।
dēvāṅganādhṛtādarśadṛṣṭyarthamukhachandramā ॥ 145 ॥
dēvāṅganotsṛṣṭanāgavallīdalakṛtotsukā ।
dēvastrīgaṇahastasthadipamālāvilokanā ॥ 146 ॥
dēvastrīgaṇahastasthadhūpaghrāṇavinodinī ।
dēvanārīkaragatavāsakāsavapāyinī ॥ 147 ॥
dēvanārīkaṅkatikākṛtakēśanimārjanā ।
dēvanārīsēvyagātrā dēvanārīkṛtotsukā ॥ 148 ॥
dēvanārivirachitapuṣpamālāvirājitā ।
dēvanārīvichitraṅgī dēvastrīdattabhojanā ।
dēvastrīgaṇagītā cha dēvastrīgītasotsukā ।
dēvastrīnṛtyasukhinī dēvastrīnṛtyadarśinī ॥ 15ō ॥
dēvastrīyojitalasadratnapādapadāmbujā ।
dēvastrīgaṇavistīrṇachārutalpaniṣēduṣī ॥ 151 ॥
dēvanārīchārukarākalitāṅghryādidēhikā ।
dēvanārīkaravyagratālavṛndamarutsukā ॥ 152 ॥
dēvanārīvēṇuvīṇānādasotkaṇṭhamānasā ।
dēvakoṭistutinutā dēvakoṭikṛtārhaṇā ॥ 153 ॥
dēvakoṭigītaguṇā dēvakoṭikṛtastutiḥ ।
dantadaṣṭyodvēgaphalā dēvakolāhalākulā ॥ 154 ॥
dvēṣarāgaparityaktā dvēṣarāgavivarjitā ।
dāmapūjyā dāmabhūṣā dāmodaravilāsinī ॥ 155 ॥
dāmodaraprēmaratā dāmodarabhaginyapi ।
dāmodaraprasūrdāmodarapat^nīpativratā ॥ 156 ॥
dāmodarābhinnadēhā dāmodararatipriyā ।
dāmodarābhinnatanurdāmodarakṛtāspadā ॥ 157 ॥
dāmodarakṛtaprāṇā dāmodaragatātmikā ।
dāmodarakautukāḍhyā dāmodarakalākalā ॥ 158 ॥
dāmodarāliṅgitāṅgī dāmodarakutuhalā ।
dāmodarakṛtāhlādā dāmodarasuchumbitā ॥ 159 ॥
dāmodarasutākṛṣṭā dāmodarasukhapradā ।
dāmodarasahāḍhyā cha dāmodarasahāyinī ॥ 16ō ॥
dāmodaraguṇajñā cha dāmodaravarapradā ।
dāmodarānukūlā cha dāmodaranitambinī ॥ 161 ॥
dāmodarabalakrīḍākuśalā darśanapriyā ।
dāmodarajalakrīḍātyaktasvajanasauhradā ॥ 162 ॥
damodaralasadrāsakēlikautukinī tathā ।
dāmodarabhrātṛkā cha dāmodaraparāyaṇā ॥ 163 ॥
dāmodaradharā dāmodaravairavināśinī ।
dāmodaropajāyā cha dāmodaranimantritā ॥ 164 ॥
dāmodaraparābhūtā dāmodaraparājitā ।
dāmodarasamākrāntā dāmodarahatāśubhā ॥ 165 ॥
dāmodarotsavaratā dāmodarotsavāvahā ।
dāmodarastanyadātrī dāmodaragavēṣitā ॥ 166 ॥
damayantīsiddhidātrī damayantīprasādhitā ।
dayamantīṣṭadēvī cha damayantīsvarūpiṇī ॥ 167 ॥
damayantīkṛtārchā cha damanarṣivibhāvitā ।
damanarṣiprāṇatulyā damanarṣisvarūpiṇī ॥ 168 ॥
damanarṣisvarūpā cha dambhapūritavigrahā ।
dambhahantrī dambhadhātrī dambhalokavimohinī ॥ 169 ॥
dambhaśīlā dambhaharā dambhavatparimardinī ।
dambharūpā dambhakarī dambhasantānadāriṇī ॥ 17ō ॥
dattamokṣā dattadhanā dattārogyā cha dāmbhikā ।
dattaputrā dattadārā dattahārā cha dārikā ॥ 171 ॥
dattabhogā dattaśokā dattahastyādivāhanā ।
dattamatirdattabhāryā dattaśāstrāvabodhikā ॥ 172 ॥
dattapānā dattadānā dattadāridryanāśinī ।
dattasaudhāvanīvāsā dattasvargā cha dāsadā ॥ 173 ॥
dāsyatuṣṭa dāsyaharā dāsadāsīśatapradā ।
dārarūpā dāravāsa dāravāsihradāspadā ॥ 174 ॥
dāravāsijanārādhyā dāravāsijanapriyā ।
dāravāsivinirnītā dāravāsisamarchitā ॥ 175 ॥
dāravāsyāhrataprāṇā dāravāsyarināśinī ।
dāravāsivighnaharā dāravāsivimuktidā ॥ 176 ॥
dārāgnirūpiṇī dārā dārakāryarināśinī ।
dampatī dampatīṣṭā cha dampatīprāṇarūpikā ॥ 177 ॥
dampatīsnēhaniratā dāmpatyasādhanapriyā ।
dāmpatyasukhasēnā cha dāmpatyasukhadāyinī ॥ 178 ॥
dampatyāchāraniratā dampatyāmodamoditā ।
dampatyāmodasukhinī dāmpatyāhladakāriṇī ॥ 179 ॥
dampatīṣṭapādapadmā dāmpatyaprēmarūpiṇī ।
dāmpatyabhogabhavanā dāḍimīphalabhojinī ॥ 18ō ॥
dāḍimīphalasantuṣṭā dāḍimīphalamānasā ।
dāḍimīvṛkṣasaṃsthānā dāḍimīvṛkṣavāsinī ॥ 181 ॥
dāḍimīvṛkṣarūpā cha dāḍimīvanavāsinī ।
dāḍimīphalasāmyorupayodharasamanvitā ॥ 182 ॥
dakṣiṇā dakṣiṇārūpā dakṣiṇārūpadhāriṇī ।
dakṣakanyā dakṣaputrī dakṣamātā cha dakṣasūḥ ॥ 183 ॥
dakṣagotrā dakṣasutā dakṣayajñavināśinī ।
dakṣayajñanāśakartrī dakṣayajñāntakāriṇī ॥ 184 ॥
dakṣaprasūtirdakṣējyā dakṣavaṃśaikapāvanī ।
dakṣātmaja dakṣasūnūrdakṣajā dakṣajātikā ॥ 185 ॥
dakṣajanmā dakṣajanurdakṣadēhasamudbhavā ।
dakṣajanirdakṣayāgadhvaṃsinī dakṣakanyakā ॥ 186 ॥
dakṣiṇāchāraniratā dakṣiṇāchāratuṣṭidā ।
dakṣiṇāchārasaṃsiddhā dakṣiṇāchārabhāvitā ॥ 187 ॥
dakṣiṇāchārasukhinī dakṣiṇāchārasādhitā ।
dakṣiṇāchāramokṣāptirdakṣiṇāchāravanditā ॥ 188 ॥
dakṣiṇāchāraśaraṇā dakṣiṇāchāraharṣitā ।
dvārapālapriyā dvāravāsinī dvārasaṃsthitā ॥ 189 ॥
dvārarūpā dvārasaṃsthā dvāradēśanivāsinī ।
dvārakarī dvāradhātrī doṣamātravivarjitā ॥ 19ō ॥
doṣākarā doṣaharā doṣarāśivināśinī ।
doṣākaravibhūṣāḍhyā doṣākarakapalinī ॥ 191 ॥
doṣākarasahastrābhā doṣākarasamānanā ।
doṣākaramukhī divyā doṣākarakarāgrajā ॥ 192 ॥
doṣākarasamajyotirdoṣākarasuśītalā ।
doṣākaraśrēṇī doṣasadṛśāpāṅgavīkṣaṇā ॥ 193 ॥
doṣākarēṣṭadēvī cha doṣākaraniṣēvitā ।
doṣākaraprāṇarūpā doṣākaramarīchikā ॥ 194 ॥
doṣākarollasadbhālā doṣākarasuharṣiṇī ।
doṣakaraśirobhūṣā doṣakaravadhūpriyā ॥ 195 ॥
doṣākaravadhūprāṇā doṣākaravadhūmatā ।
doṣākaravadhūprītā doṣākaravadhūrapi ॥ 196 ॥
doṣāpūjyā tathā doṣāpūjitā doṣahāriṇī ।
doṣājāpamahānandā doṣājapaparāyaṇā ॥ 197 ॥
doṣāpuraśchāraratā doṣāpūjakaputriṇī ।
doṣāpūjakavātsalyakariṇī jagadambikā ॥ 198 ॥
doṣāpūjakavairighnī doṣāpūjakavighnahrat ।
doṣāpūjakasantuṣṭā doṣāpūjakamuktidā ॥ 199 ॥
damaprasūnasampūjyā damapuṣpapriyā sadā ।
duryodhanaprapūjyā cha duḥśasanasamarchitā ॥ 2ōō ॥
daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ ।
daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā ॥ 2ō1 ॥
daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṃvadā ।
daṇḍapāṇipriyatamā daṇḍapāṇimanoharā ॥ 2ō2 ॥
daṇḍapāṇihrataprāṇā daṇḍapāṇisusiddhidā ।
daṇḍapāṇiparāmṛṣṭā daṇḍapāṇipraharṣitā ॥ 2ō3 ॥
daṇḍapāṇivighnaharā daṇḍapāṇiśirodhṛtā ।
daṇḍapāṇiprāptacharyā daṇḍapāṇyunmukhi sadā ॥ 2ō4 ॥
daṇḍapāṇiprāptapadā daṇḍapāṇivaronmukhī ।
daṇḍahastā daṇḍapāṇirdṇḍabāhurdarāntakṛt ॥ 2ō5 ॥
daṇḍadoṣkā daṇḍakarā daṇḍachittakṛtāspadā ।
daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī ॥ 2ō6 ॥
daṇḍipriyā daṇḍipūjyā daṇḍisantoṣadāyinī ।
dasyupūjyā dasyuratā dasyudraviṇadāyinī ॥ 2ō7 ॥
dasyuvargakṛtārhā cha dasyuvargavināśinī ।
dasyunirṇāśinī dasyukulanirṇāśinī tathā ॥ 2ō8 ॥
dasyupriyakarī dasyunṛtyadarśanatatparā ।
duṣṭadaṇḍakarī duṣṭavargavidrāviṇī tathā ॥ 2ō9 ॥
duṣṭavarganigrahārhā dūśakaprāṇanāśinī ।
dūṣakottāpajananī dūṣakāriṣṭakāriṇī ॥ 21ō ॥
dūṣakadvēṣaṇakarī dāhikā dahanātmikā ।
dārukārinihantrī cha dārukēśvarapūjitā ॥ 211 ॥
dārukēśvaramātā cha dārukēśvaravanditā ।
darbhahastā darbhayutā darbhakarmavivarjitā ॥ 212 ॥
darbhamayī darbhatanurdarbhasarvasvarūpiṇī ।
darbhakarmāchāraratā darbhahastakṛtārhaṇā ॥ 213 ॥
darbhānukūlā dāmbharyā darvīpātrānudāminī ।
damaGoṣaprapūjyā cha damaGoṣavarapradā ॥ 214 ॥
damaGoṣasamārādhyā dāvāgnirūpiṇī tathā ।
dāvāgnirūpā dāvāgninirṇāśitamahābalā ॥ 215 ॥
dantadaṃṣṭrāsurakalā dantacharchitahastikā ।
dantadaṃṣṭrasyandana cha dantanirṇāśitāsurā ॥ 216 ॥
dadhipūjyā dadhiprītā dadhīchivaradāyinī ।
dadhīchīṣṭadēvatā cha dadhīchimokṣadāyinī ॥ 217 ॥
dadhīchidainyahantrī cha dadhīchidaradāriṇī ।
dadhīchibhaktisukhinī dadhīchimunisēvitā ॥ 218 ॥
dadhīchijñānadātrī cha dadhīchiguṇadāyinī ।
dadhīchikulasambhūṣā dadhīchibhuktimuktidā ॥ 219 ॥
dadhīchikuladēvī cha dadhīchikuladēvatā ।
dadhīchikulagamyā cha dadhīchikulapūjitā ॥ 220 ॥
dadhīchisukhadātrī cha dadhīchidainyahāriṇī ।
dadhīchiduḥkhahantrī cha dadhīchikulasundarī ॥ 221 ॥
dadhīchikulasambhūtā dadhīchikulapālinī ।
dadhīchidānagamyā cha dadhīchidānamāninī ॥ 222 ॥
dadhīchidānasantuṣṭā dadhīchidānadēvatā ।
dadhīchijayasamprītā dadhīchijapamānasā ॥ 223 ॥
dadhīchijapapūjāḍhyā dadhīchijapamālikā ।
dadhīchijapasantuṣṭā dadhīchijapatoṣiṇī ॥ 224 ॥
dadhīchitapasārādhyā dadhīchiśubhadāyinī ।
dūrvā dūrvādalaśyāmā durvādalasamadyutiḥ ॥ 225 ॥
phalaśruti
nāmnāṃ sahastraṃ durgāyā dādīnāmiti kīrtitam ।
yaḥ paṭhēt sādhakādhīśaḥ sarvasiddhirlabhattu saḥ ॥ 226 ॥
prātarmadhyāhnakālē cha sandhyāyāṃ niyataḥ śuchiḥ ।
tathārdharātrasamayē sa mahēśa ivāparaḥ ॥ 227 ॥
śaktiyukto mahārātrau mahāvīraḥ prapūjayēt ।
mahādēvīṃ makārādyaiḥ pañchabhirdravyasattamaiḥ ॥ 228 ॥
yaḥ sampaṭhēt stutimimāṃ sa cha siddhisvarūpadhṛk ।
dēvālayē ś^maśānē cha gaṅgātīrē nijē gṛhē ॥ 229 ॥
vārāṅganāgṛhē chaiva śrīguroḥ saṃnidhāvapi ।
parvatē prāntarē Gorē stotramētat sadā paṭhēt ॥ 230 ॥
durgānāmasahastraṃ hi durgāṃ paśyati chakṣuṣā ।
śatāvartanamētasya puraścharaṇamuchyatē ॥ 231 ॥
॥ iti kulārṇavatantroktaṃ dakārādi śrīdurgāsahasranāmastotraṃ sampūrṇam ॥
Browse Related Categories: