View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Chandrasekhara Ashtakam

chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ।
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥

ratnasānu śarāsanaṃ rajatādri śṛṅga nikētanaṃ
śiñjinīkṛta pannagēśvara machyutānala sāyakam ।
kṣipradagda puratrayaṃ tridaśālayai rabhivanditaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 1 ॥

mattavāraṇa mukhyacharma kṛtōttarīya manōharaṃ
paṅkajāsana padmalōchana pūjitāṅghri sarōruhaṃ ।
dēva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 2 ॥

kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛṣavāhanaṃ
nāradādi munīśvara stutavaibhavaṃ bhuvanēśvaraṃ ।
andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 3 ॥

pañchapādapa puṣpagandha padāmbuja dvayaśōbhitaṃ
phālalōchana jātapāvaka dagdha manmadha vigrahaṃ ।
bhasmadigda kaḻēbaraṃ bhavanāśanaṃ bhava mavyayaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 4 ॥

yakṣa rājasakhaṃ bhagākṣa haraṃ bhujaṅga vibhūṣaṇam
śailarāja sutā pariṣkṛta chāruvāma kaḻēbaram ।
kṣēḻa nīlagaḻaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 5 ॥

bhēṣajaṃ bhavarōgiṇā makhilāpadā mapahāriṇaṃ
dakṣayajña vināśanaṃ triguṇātmakaṃ trivilōchanaṃ ।
bhukti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 6 ॥

viśvasṛṣṭi vidhāyakaṃ punarēvapālana tatparaṃ
saṃharaṃ tamapi prapañcha maśēṣalōka nivāsinaṃ ।
krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 7 ॥

bhaktavatsala marchitaṃ nidhimakṣayaṃ haridambaraṃ
sarvabhūta patiṃ parātpara mapramēya manuttamaṃ ।
sōmavārina bhōhutāśana sōma pādyakhilākṛtiṃ
chandraśēkhara ēva tasya dadāti mukti mayatnataḥ ॥ 8 ॥

phalaśṛti
viśvasṛṣṭividhāyinaṃ punarēva pālanatatparaṃ
saṃharantamapiprapañchamaśēṣalōkanivāsinam ।
krīḍayantamaharniśaṃ gaṇanāthayūthasamanvitaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 9 ॥

mṛtyubhīta mṛkaṇḍusūnukṛtastavaṃ śivasannidhau
yatra kutra cha yaḥ paṭhēnna hi tasya mṛtyubhayaṃ bhavēt ।
pūrṇamāyurarōgatāmakhilārthasampadamādaraṃ
chandraśēkhara ēva tasya dadāti muktimayatnataḥ ॥ 10 ॥







Browse Related Categories: