| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Chandra Kavacham asya śrī chandra kavachasya । gautama ṛṣiḥ । anuṣṭup Chandaḥ । śrī chandrō dēvatā । chandra prītyarthē japē viniyōgaḥ ॥ dhyānaṃ samaṃ chaturbhujaṃ vandē kēyūra makuṭōjvalam । ēvaṃ dhyātvā japēnnityaṃ śaśinaḥ kavachaṃ śubham ॥ atha chandra kavacham śaśī pātu śirōdēśaṃ bhālaṃ pātu kalānidhiḥ । prāṇaṃ kṣapakaraḥ pātu mukhaṃ kumudabāndhavaḥ । karau sudhākaraḥ pātu vakṣaḥ pātu niśākaraḥ । madhyaṃ pātu suraśrēṣṭhaḥ kaṭiṃ pātu sudhākaraḥ । abdhijaḥ pātu mē jaṅghē pātu pādau vidhuḥ sadā । phalaśrutiḥ ॥ iti śrīchandra kavachaṃ sampūrṇam ॥
|