View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Bilvaashtakam

tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudhaṃ ।
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitaṃ ॥ 1 ॥

triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpitaṃ ॥ 2 ॥

darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanaṃ ।
aghōrapāpasaṃhāraṃ ēkabilvaṃ śivārpitaṃ ॥ 3 ॥

sālagrāmēṣu viprēṣu taṭākē vanakūpayōḥ ।
yajñnakōṭi sahasrāṇāṃ ēkabilvaṃ śivārpitaṃ ॥ 4 ॥

dantikōṭi sahasrēṣu aśvamēdha śatāni cha ।
kōṭikanyāpradānēna ēkabilvaṃ śivārpitaṃ ॥ 5 ॥

ēkaṃ cha bilvapatraiścha kōṭiyajñna phalaṃ labhēt ।
mahādēvaiścha pūjārthaṃ ēkabilvaṃ śivārpitaṃ ॥ 6 ॥

kāśīkṣētrē nivāsaṃ cha kālabhairava darśanaṃ ।
gayāprayāga mē dṛṣṭvā ēkabilvaṃ śivārpitaṃ ॥ 7 ॥

umayā saha dēvēśaṃ vāhanaṃ nandiśaṅkaraṃ ।
muchyatē sarvapāpēbhyō ēkabilvaṃ śivārpitaṃ ॥ 8 ॥

iti śrī bilvāṣṭakam ॥

----------------

vikalpa saṅkarpaṇa

tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudhaṃ ।
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇaṃ ॥

triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpaṇaṃ ॥

kōṭi kanyā mahādānaṃ tilaparvata kōṭayaḥ ।
kāñchanaṃ śailadānēna ēkabilvaṃ śivārpaṇaṃ ॥

kāśīkṣētra nivāsaṃ cha kālabhairava darśanaṃ ।
prayāgē mādhavaṃ dṛṣṭvā ēkabilvaṃ śivārpaṇaṃ ॥

induvārē vrataṃ sthitvā nirāhārō mahēśvarāḥ ।
naktaṃ hauṣyāmi dēvēśa ēkabilvaṃ śivārpaṇaṃ ॥

rāmaliṅga pratiṣṭhā cha vaivāhika kṛtaṃ tathā ।
taṭākānicha sandhānaṃ ēkabilvaṃ śivārpaṇaṃ ॥

akhaṇḍa bilvapatraṃ cha āyutaṃ śivapūjanaṃ ।
kṛtaṃ nāma sahasrēṇa ēkabilvaṃ śivārpaṇaṃ ॥

umayā sahadēvēśa nandi vāhanamēva cha ।
bhasmalēpana sarvāṅgaṃ ēkabilvaṃ śivārpaṇaṃ ॥

sālagrāmēṣu viprāṇāṃ taṭākaṃ daśakūpayōḥ ।
yajñnakōṭi sahasrasya ēkabilvaṃ śivārpaṇaṃ ॥

danti kōṭi sahasrēṣu aśvamēdhaśatakratau cha ।
kōṭikanyā mahādānaṃ ēkabilvaṃ śivārpaṇaṃ ॥

bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanaṃ ।
aghōra pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇaṃ ॥

sahasravēda pāṭēṣu brahmastāpanamuchyatē ।
anēkavrata kōṭīnāṃ ēkabilvaṃ śivārpaṇaṃ ॥

annadāna sahasrēṣu sahasrōpanayanaṃ tadhā ।
anēka janmapāpāni ēkabilvaṃ śivārpaṇaṃ ॥

bilvāṣṭakamidam puṇyaṃ yaḥ paṭhēśśiva sannidhau ।
śivalōkamavāpnōti ēkabilvaṃ śivārpaṇaṃ ॥







Browse Related Categories: