tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudhaṃ ।
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitaṃ ॥ 1 ॥
triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpitaṃ ॥ 2 ॥
darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanaṃ ।
aghōrapāpasaṃhāraṃ ēkabilvaṃ śivārpitaṃ ॥ 3 ॥
sālagrāmēṣu viprēṣu taṭākē vanakūpayōḥ ।
yajñnakōṭi sahasrāṇāṃ ēkabilvaṃ śivārpitaṃ ॥ 4 ॥
dantikōṭi sahasrēṣu aśvamēdha śatāni cha ।
kōṭikanyāpradānēna ēkabilvaṃ śivārpitaṃ ॥ 5 ॥
ēkaṃ cha bilvapatraiścha kōṭiyajñna phalaṃ labhēt ।
mahādēvaiścha pūjārthaṃ ēkabilvaṃ śivārpitaṃ ॥ 6 ॥
kāśīkṣētrē nivāsaṃ cha kālabhairava darśanaṃ ।
gayāprayāga mē dṛṣṭvā ēkabilvaṃ śivārpitaṃ ॥ 7 ॥
umayā saha dēvēśaṃ vāhanaṃ nandiśaṅkaraṃ ।
muchyatē sarvapāpēbhyō ēkabilvaṃ śivārpitaṃ ॥ 8 ॥
iti śrī bilvāṣṭakam ॥
----------------
vikalpa saṅkarpaṇa
tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudhaṃ ।
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇaṃ ॥
triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpaṇaṃ ॥
kōṭi kanyā mahādānaṃ tilaparvata kōṭayaḥ ।
kāñchanaṃ śailadānēna ēkabilvaṃ śivārpaṇaṃ ॥
kāśīkṣētra nivāsaṃ cha kālabhairava darśanaṃ ।
prayāgē mādhavaṃ dṛṣṭvā ēkabilvaṃ śivārpaṇaṃ ॥
induvārē vrataṃ sthitvā nirāhārō mahēśvarāḥ ।
naktaṃ hauṣyāmi dēvēśa ēkabilvaṃ śivārpaṇaṃ ॥
rāmaliṅga pratiṣṭhā cha vaivāhika kṛtaṃ tathā ।
taṭākānicha sandhānaṃ ēkabilvaṃ śivārpaṇaṃ ॥
akhaṇḍa bilvapatraṃ cha āyutaṃ śivapūjanaṃ ।
kṛtaṃ nāma sahasrēṇa ēkabilvaṃ śivārpaṇaṃ ॥
umayā sahadēvēśa nandi vāhanamēva cha ।
bhasmalēpana sarvāṅgaṃ ēkabilvaṃ śivārpaṇaṃ ॥
sālagrāmēṣu viprāṇāṃ taṭākaṃ daśakūpayōḥ ।
yajñnakōṭi sahasrasya ēkabilvaṃ śivārpaṇaṃ ॥
danti kōṭi sahasrēṣu aśvamēdhaśatakratau cha ।
kōṭikanyā mahādānaṃ ēkabilvaṃ śivārpaṇaṃ ॥
bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanaṃ ।
aghōra pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇaṃ ॥
sahasravēda pāṭēṣu brahmastāpanamuchyatē ।
anēkavrata kōṭīnāṃ ēkabilvaṃ śivārpaṇaṃ ॥
annadāna sahasrēṣu sahasrōpanayanaṃ tadhā ।
anēka janmapāpāni ēkabilvaṃ śivārpaṇaṃ ॥
bilvāṣṭakamidam puṇyaṃ yaḥ paṭhēśśiva sannidhau ।
śivalōkamavāpnōti ēkabilvaṃ śivārpaṇaṃ ॥
Browse Related Categories: