Bhavani Ashtakam
na tātō na mātā na bandhurna dātāna putrō na putrī na bhṛtyō na bhartāna jāyā na vidyā na vṛttirmamaivagatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 1 ॥
bhavābdhāvapārē mahāduḥkhabhīrupapāta prakāmī pralōbhī pramattaḥkusaṃsārapāśaprabaddhaḥ sadāhaṃgatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 2 ॥
na jānāmi dānaṃ na cha dhyānayōgaṃna jānāmi tantraṃ na cha stōtramantramna jānāmi pūjāṃ na cha nyāsayōgaṃgatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 3 ॥
na jānāmi puṇyaṃ na jānāmi tīrthaṃna jānāmi muktiṃ layaṃ vā kadāchitna jānāmi bhaktiṃ vrataṃ vāpi mātaḥgatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 4 ॥
kukarmī kusaṅgī kubuddhiḥ kudāsaḥkulāchārahīnaḥ kadāchāralīnaḥkudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaṃgatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 5 ॥
prajēśaṃ ramēśaṃ mahēśaṃ surēśaṃdinēśaṃ niśīthēśvaraṃ vā kadāchitna jānāmi chānyat sadāhaṃ śaraṇyēgatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 6 ॥
vivādē viṣādē pramādē pravāsējalē chānalē parvatē śatrumadhyēaraṇyē śaraṇyē sadā māṃ prapāhigatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 7 ॥
anāthō daridrō jarārōgayuktōmahākṣīṇadīnaḥ sadā jāḍyavaktraḥvipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṃgatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 8 ॥
॥ iti śrīmadādiśaṅkarāchāryavirachitaṃ bhavānyaṣṭakaṃ sampūrṇam ॥
Browse Related Categories: