View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Ashta Lakshmi Stotram

ādilakṣmi
sumanasa vandita sundari mādhavi, chandra sahodari hēmamayē
munigaṇa vandita mōkṣapradāyani, mañjula bhāṣiṇi vēdanutē ।
paṅkajavāsini dēva supūjita, sadguṇa varṣiṇi śāntiyutē
jaya jayahē madhusūdana kāmini, ādilakṣmi paripālaya mām ॥ 1 ॥

dhānyalakṣmi
ayikali kalmaṣa nāśini kāmini, vaidika rūpiṇi vēdamayē
kṣīra samudbhava maṅgaḻa rūpiṇi, mantranivāsini mantranutē ।
maṅgaḻadāyini ambujavāsini, dēvagaṇāśrita pādayutē
jaya jayahē madhusūdana kāmini, dhānyalakṣmi paripālaya mām ॥ 2 ॥

dhairyalakṣmi
jayavaravarṣiṇi vaiṣṇavi bhārgavi, mantra svarūpiṇi mantramayē
suragaṇa pūjita śīghra phalaprada, jñāna vikāsini śāstranutē ।
bhavabhayahāriṇi pāpavimōchani, sādhu janāśrita pādayutē
jaya jayahē madhu sūdhana kāmini, dhairyalakṣmī paripālaya mām ॥ 3 ॥

gajalakṣmi
jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramayē
radhagaja turagapadāti samāvṛta, parijana maṇḍita lōkanutē ।
harihara brahma supūjita sēvita, tāpa nivāriṇi pādayutē
jaya jayahē madhusūdana kāmini, gajalakṣmī rūpēṇa pālaya mām ॥ 4 ॥

santānalakṣmi
ayikhaga vāhini mōhini chakriṇi, rāgavivardhini jñānamayē
guṇagaṇavāradhi lōkahitaiṣiṇi, saptasvara bhūṣita gānanutē ।
sakala surāsura dēva munīśvara, mānava vandita pādayutē
jaya jayahē madhusūdana kāmini, santānalakṣmī paripālaya mām ॥ 5 ॥

vijayalakṣmi
jaya kamalāsini sadgati dāyini, jñānavikāsini gānamayē
anudina marchita kuṅkuma dhūsara, bhūṣita vāsita vādyanutē ।
kanakadharāstuti vaibhava vandita, śaṅkaradēśika mānyapadē
jaya jayahē madhusūdana kāmini, vijayalakṣmī paripālaya mām ॥ 6 ॥

vidyālakṣmi
praṇata surēśvari bhārati bhārgavi, śōkavināśini ratnamayē
maṇimaya bhūṣita karṇavibhūṣaṇa, śānti samāvṛta hāsyamukhē ।
navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayutē
jaya jayahē madhusūdana kāmini, vidyālakṣmī sadā pālaya mām ॥ 7 ॥

dhanalakṣmi
dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda supūrṇamayē
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda suvādyanutē ।
vēda pūrāṇētihāsa supūjita, vaidika mārga pradarśayutē
jaya jayahē madhusūdana kāmini, dhanalakṣmi rūpēṇā pālaya mām ॥ 8 ॥

phalaśṛti
ślō॥ aṣṭalakṣmī namastubhyaṃ varadē kāmarūpiṇi ।
viṣṇuvakṣaḥ sthalā rūḍhē bhakta mōkṣa pradāyini ॥

ślō॥ śaṅkha chakragadāhastē viśvarūpiṇitē jayaḥ ।
jaganmātrē cha mōhinyai maṅgaḻaṃ śubha maṅgaḻaṃ ॥







Browse Related Categories: