Annamayya Keerthanas Radha Madhava Rati Charitamiti
rādhāmādhavaraticharitamiti bōdhāvahaṃ śrutibhūṣaṇaṃ ॥
gahanē dvāvapi gatvā gatvā rahasi ratiṃ prērayati sati ।viharatastadā vilasantau vihatagṛhāśau vivaśau tau ॥
lajjāśabhaḻa vilāsalīlayā kajjalanayana vikārēṇa ।hṛjjāvyavanahita hṛdayā rati ssajjā sambhramachapalā jātā ॥
puratō yāntaṃ puruṣaṃ vakuḻaiḥ kuraṇṭakairvā kuṭajairvā ।paramaṃ praharati paśchāllagnā-giraṃ vināsi vikirati mudaṃ ॥
hari surabhūruha mārōhatīvacharaṇēna kaṭiṃ saṃvēṣṭya ।parirañchaṇa sampāditapulakai ssuruchirjātā sumalatikēva ॥
vidhumukhadarśana vikaḻitalajjā- tvadharabimbaphalamāsvādya ।madhurōpāyanamārgēṇa kuchau nidhivada tvā nityasukhamitā ॥
suruchirakētaka sumadaḻa nakharai- rvarachibukaṃ sā parivṛtya ।taruṇimasindhau tadīyadṛgjala-charayugaḻaṃ saṃsaktaṃ chakāra ॥
vachana vilāsairvaśīkṛta taṃ nichulakuñja mānitadēśē ।prachurasaikatē pallavaśayanē- rachitaratikaḻā rāgēṇāsa ॥
abhinavakalyāṇāñchitarūpā- vabhinivēśa saṃyatachittau ।babhūvatu statparau vēṅkaṭa vibhunā sā tadvidhinā satayā ॥
sacha lajjāvīkṣaṇō bhavati taṃ kachabharāṃ gandhaṃ ghrāpayati ।nachalatichēnmānavatī tathāpi kuchasaṅgādanukūlayati ॥
avanataśirasāpyati subhagaṃ vividhālāpairvivaśayati ।pravimala kararuharachana vilāsai rbhuvanapati taṃ bhūṣayati ॥
latāgṛhamēḻanaṃ navasai katavaibhava saukhyaṃ dṛṣṭvā ।tatastataścharasau kēlī- vratacharyāṃ tāṃ vāñChantau ।
vanakusuma viśadavaravāsanayā- ghanasārarajōgandhaiścha ।janayati pavanē sapadi vikāraṃ- vanitā puruṣau janitāśau ॥
ēvaṃ vicharan hēlā vimukha- śrīvēṅkaṭagiri dēvōyaṃ ।pāvanarādhāparirambhasukha- śrī vaibhavasusthirō bhavati ॥
Browse Related Categories: