View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Annamayya Keerthanas Maccha Kurma Varaha

machcha kūrma varāha manuṣya siṃha vāmanā
yichcha rāma rāma rāma hita budhdha kalikī ॥

nannugāvu kēśava nārāyaṇa mādhava
manniñchu gōvinda viṣṇu madhusūdana ।
vannela trivikrama vāmanā śrīdharā
sannutiñchē hṛṣikēśa sāraku padmanābha ॥

kaṇṭimi dāmōdara saṅkarṣaṇa vāsudēva
aṇṭējālu pradyumnuḍā anirudhdhuḍā ।
toṇṭē puruṣōttama athōkṣajā nārasiṃhamā
jaṇṭavāyuku machyuta janārdana ॥

mokkēmu vupēndra hari mōhana śrīkṛṣṇarāya
yekkiti śrīvēṅkaṭa mindirānātha ।
yikkuva nī nāmamulu yiviyē nā japamulu
chakkagā nī dāsulamu sarvēśa ananta ॥







Browse Related Categories: