View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Angaraka Kavacham (Angaraka Kavacham)

asya śrī aṅgāraka kavachasya, kaśyapa ṛṣīḥ, anuṣṭup chandaḥ, aṅgārakō dēvatā, bhauma prītyarthē japē viniyōgaḥ ॥

dhyānam
raktāmbarō raktavapuḥ kirīṭī chaturbhujō mēṣagamō gadābhṛt ।
dharāsutaḥ śaktidharaścha śūlī sadā mama syādvaradaḥ praśāntaḥ ॥

atha aṅgāraka kavacham
aṅgārakaḥ śirō rakṣēt mukhaṃ vai dharaṇīsutaḥ ।
śravau raktambaraḥ pātu nētrē mē raktalōchanaḥ ॥ 1 ॥

nāsāṃ śaktidharaḥ pātu mukhaṃ mē raktalōchanaḥ ।
bhujau mē raktamālī cha hastau śaktidharastathā ॥2 ॥

vakṣaḥ pātu varāṅgaścha hṛdayaṃ pātu rōhitaḥ ।
kaṭiṃ mē graharājaścha mukhaṃ chaiva dharāsutaḥ ॥ 3 ॥

jānujaṅghē kujaḥ pātu pādau bhaktapriyaḥ sadā ।
sarvāṇyanyāni chāṅgāni rakṣēnmē mēṣavāhanaḥ ॥ 4 ॥

phalaśrutiḥ
ya idaṃ kavachaṃ divyaṃ sarvaśatrunivāraṇam ।
bhūtaprētapiśāchānāṃ nāśanaṃ sarvasiddhidam ॥

sarvarōgaharaṃ chaiva sarvasampatpradaṃ śubham ।
bhuktimuktipradaṃ nṝṇāṃ sarvasaubhāgyavardhanam ॥

rōgabandhavimōkṣaṃ cha satyamētanna saṃśayaḥ ॥

॥ iti śrī mārkaṇḍēyapurāṇē aṅgāraka kavachaṃ sampūrṇam ॥







Browse Related Categories: