View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Alokaye Sri Balakrishnam

rāgaṃ: husēni
tāḻaṃ: ādi

ālōkayē śrī bāla kṛṣṇaṃ
sakhi ānanda sundara tāṇḍava kṛṣṇaṃ ॥ālōkayē॥

charaṇa nikvaṇita nūpura kṛṣṇaṃ
kara saṅgata kanaka kaṅkaṇa kṛṣṇaṃ ॥ālōkayē॥

kiṅkiṇī jāla ghaṇa ghaṇita kṛṣṇaṃ
lōka śaṅkita tārāvaḻi mauktika kṛṣṇaṃ ॥ālōkayē॥

sundara nāsā mauktika śōbhita kṛṣṇaṃ
nanda nandanaṃ akhaṇḍa vibhūti kṛṣṇaṃ ॥ālōkayē॥

kaṇṭhōpa kaṇṭha śōbhi kaustubha kṛṣṇaṃ
kali kalmaṣa timira bhāskara kṛṣṇaṃ ॥ālōkayē॥

navanīta khaṇṭha dadhi chōra kṛṣṇaṃ
bhakta bhava pāśa bandha mōchana kṛṣṇaṃ ॥ālōkayē॥

nīla mēgha śyāma sundara kṛṣṇaṃ
nitya nirmalānanda bōdha lakṣaṇa kṛṣṇaṃ ॥ālōkayē॥

vaṃśī nāda vinōda sundara kṛṣṇaṃ
paramahaṃsa kula śaṃsita charita kṛṣṇaṃ ॥ālōkayē॥

gōvatsa bṛnda pālaka kṛṣṇaṃ
kṛta gōpikā chāla khēlana kṛṣṇaṃ ॥ālōkayē॥

nanda sunandādi vandita kṛṣṇaṃ
śrī nārāyaṇa tīrtha varada kṛṣṇaṃ ॥ālōkayē॥







Browse Related Categories: