| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Aditya Hrudayam dhyānam tatō yuddha pariśrāntaṃ samarē chintayā sthitam । daivataiścha samāgamya draṣṭumabhyāgatō raṇam । rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam । āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam । sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam । raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam । sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ । ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ । pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ । ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān । haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān । hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ । vyōmanātha stamōbhēdī ṛgyajuḥsāma-pāragaḥ । ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ । nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ । namaḥ pūrvāya girayē paśchimāyādrayē namaḥ । jayāya jayabhadrāya haryaśvāya namō namaḥ । nama ugrāya vīrāya sāraṅgāya namō namaḥ । brahmēśānāchyutēśāya sūryāyāditya-varchasē । tamōghnāya himaghnāya śatrughnāyā mitātmanē । tapta chāmīkarābhāya vahnayē viśvakarmaṇē । nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ । ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ । vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha । phalaśrutiḥ ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha । pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim । asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi । ētachChrutvā mahātējāḥ naṣṭaśōkōbhavat-tadā । ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān । rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat । adha raviravadan-nirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ । ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥ |