View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Achyutashtakam

achyutaṃ kēśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmōdaraṃ vāsudēvaṃ harim ।
śrīdharaṃ mādhavaṃ gōpikā vallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhajē ॥ 1 ॥

achyutaṃ kēśavaṃ satyabhāmādhavaṃ
mādhavaṃ śrīdharaṃ rādhikā rādhitam ।
indirāmandiraṃ chētasā sundaraṃ
dēvakīnandanaṃ nandajaṃ sandadhē ॥ 2 ॥

viṣṇavē jiṣṇavē śaṅkanē chakriṇē
rukmiṇī rāgiṇē jānakī jānayē ।
vallavī vallabhāyārchitā yātmanē
kaṃsa vidhvaṃsinē vaṃśinē tē namaḥ ॥ 3 ॥

kṛṣṇa gōvinda hē rāma nārāyaṇa
śrīpatē vāsudēvājita śrīnidhē ।
achyutānanta hē mādhavādhōkṣaja
dvārakānāyaka draupadīrakṣaka ॥ 4 ॥

rākṣasa kṣōbhitaḥ sītayā śōbhitō
daṇḍakāraṇyabhū puṇyatākāraṇaḥ ।
lakṣmaṇōnānvitō vānaraiḥ sēvitō
agastya sampūjitō rāghavaḥ pātu mām ॥ 5 ॥

dhēnukāriṣṭakāniṣṭikṛd-dvēṣihā
kēśihā kaṃsahṛd-vaṃśikāvādakaḥ ।
pūtanākōpakaḥ sūrajākhēlanō
bālagōpālakaḥ pātu māṃ sarvadā ॥ 6 ॥

bidyudud-yōtavat-prasphurad-vāsasaṃ
prāvṛḍam-bhōdavat-prōllasad-vigraham ।
vānyayā mālayā śōbhitōraḥ sthalaṃ
lōhitāṅ-ghidvayaṃ vārijākṣaṃ bhajē ॥ 7 ॥

kuñchitaiḥ kuntalai bhrājamānānanaṃ
ratnamauḻiṃ lasat-kuṇḍalaṃ gaṇḍayōḥ ।
hārakēyūrakaṃ kaṅkaṇa prōjjvalaṃ
kiṅkiṇī mañjulaṃ śyāmalaṃ taṃ bhajē ॥ 8 ॥

achyutasyāṣṭakaṃ yaḥ paṭhēdiṣṭadaṃ
prēmataḥ pratyahaṃ pūruṣaḥ saspṛham ।
vṛttataḥ sundaraṃ kartṛ viśvambharaḥ
tasya vaśyō hari rjāyatē satvaram ॥







Browse Related Categories: