| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
शनि वज्रपञ्जर कवचम् नीलाम्बरो नीलवपुः किरीटी ब्रह्मा उवाच । शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् । कवचं देवतावासं वज्र पञ्जर संङ्गकम् । अथ श्री शनि वज्र पञ्जर कवचम् । ॐ श्री शनैश्चरः पातु भालं मे सूर्यनन्दनः । नासां वैवस्वतः पातु मुखं मे भास्करः सदा । स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः । नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा । पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः । फलश्रुतिः इत्येतत्कवचम् दिव्यं पठेत्सूर्यसुतस्य यः । व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा । अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे । इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा । इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपञ्जर कवचं सम्पूर्णम् ॥ |