अन्नमय्य कीर्तन दाचुको नी पादालकु
रागं: आरभि
दाचुको नीपादालकुदग ने जेसिनपूज लिवि ।पूचि नीकीरीतिरूपपुष्पमु लिवि यय्या ॥
वॊक्क सङ्कीर्तनॆ चालु वॊद्दिकै मम्मु रक्षिञ्चग ।तक्किनवि भाण्डारान दाचि वुण्डनी ।वॆक्कसमगुनी नाममु वॆल सुलभमु फल मधिकमु ।दिक्कै नन्नेलिति विक नवि तीरनि ना धनमय्या ॥
नानालिकपैनुण्डि नानासङ्कीर्तनलु ।पूनि नाचे निन्नु बॊगडिञ्चितिवि ।वेनामाल वॆन्नुडा विनुतिञ्च नॆन्तवाड ।कानिम्मनि ना कीपुण्यमु गट्टिति विन्तेयय्या ॥
यीमाट गर्वमु गादु नी महिमे कॊनियाडितिगानि ।चेमुञ्चि नास्वातन्त्र्यमु चॆप्पिनवाडगानु ।नेमान बाडेवाडनु नेरमु लॆञ्चकुमी ।श्रीमाधवा ने नीदासुड श्रीवेङ्कटेशुडवय्या ॥
Browse Related Categories: