http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org


Home Song Lyrics V

Song Name: Vaco Vegam Manasah Krodhavegam

Official Name: Upadesamrta

Author: Rupa Goswami

Book Name: Upadesamrta

Language: Sanskrit

 

A

 

LYRICS:

()

वाचो वेगं मनसः क्रोधवेगं

जिह्वावेगमुदरोपस्थवेगम्

एतान्वेगान्यो विषहेत धीरः

सर्वामपीमां पृथिवीं शिष्यात् 

 

()

अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः

जनसङ्गश्च लौल्यं षड्भिर्भक्तिर्विनश्यति  

 

()

उत्साहान्निश्चयाद्धैर्यात्तत्तत्कर्मप्रवर्तनात्

सङ्गत्यागात्सतो वृत्तेः षड्भिर्भक्तिः प्रसिध्यति  

 

()

ददाति प्रतिगृह्नाति गुह्यमाख्याति पृच्छति

भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् 

 

()

कृष्णेति यस्य गिरि तं मनसाद्रियेत

दीक्षास्ति चेत्प्रणतिभिश्च भजन्तमीशम्

शुश्रूषया भजनविज्ञमनन्यमन्य-

निन्दादिशून्यहृदमीप्सितसङ्गलब्ध्या  

 

()

दृष्टैः स्वभावजनितैर्वपुषश्च दोषैर्

प्राकृतत्वमिह भक्तजनस्य पश्येत्

गङ्गाम्भसां खलु बुद्बुद्फेनपङ्कैर्

ब्रह्मद्रवत्वमपगच्छति नीरधर्मैः  

 

()

स्यात्कृष्णनामचरितादिसिताप्यविद्या-

पित्तोपतप्तरसनस्य रोचिका नु

किन्त्वादरादनुदिनं खलु सैव जुष्टा

स्वाद्वी क्रमाद्भवति तद्गदमूलहन्त्री  

 

()

तन्नामरूपचरितादिसुकीर्तनानु-

स्मृत्योः क्रमेण रसनामनसी नियोज्य

तिष्ठन्व्रजे तदनुरागिजनानुगामी

कालं नयेदखिलमित्युपदेशसारम् 

 

()

वैकुण्ठाज्जनितो वरा मधुपुरी तत्रापि रासोत्सवाद्

वृन्दारण्यमुदारपाणिरमणात्तत्रापि गोवर्धनः

राधाकुण्ड्मिहापि गोकुलपतेः प्रेमामृताप्लवनात्

कुर्यादस्य विराजतो गिरितटे सेवां विवेकी न्कः  

 

(१०)

कर्मिभ्यः परितो हरेः प्रियतया व्यक्तिं ययुर्ज्ञानिनस्

तेभ्यो ज्ञानविमुक्तभक्तिपरमाः प्रेमैकनिष्ठास्ततः

तेभ्यस्ताः पशुपालपङ्कजदृशस्ताभ्योऽपि सा राधिका

प्रेष्ठा तद्वदियं तदीयसरसी तां नाश्रयेत्कः कृती  

 

(११)

कृष्णस्योच्चैः प्रणयवसतिः प्रेयसीभ्योऽपि राधा

कुण्डं चास्या मुनिभिरभितस्तादृगेव व्यधायि

यत्प्रेष्ठैरप्यलमसुलभं किं पुनर्भक्तिभाजां

तत्प्रेमेदं सकृदपि सरः स्नातुराविष्करोति

 

UPDATED: July 20, 2016