http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org


Home Song Lyrics S

Song Name: Sva Janmany Aisvaryam Balam

Official Name: Svayam Bhagavattvastakam

Author: Visvanatha Cakravarti Thakura

Book Name: Stavamrta Lahari

Language: Sanskrit

 

A

 

LYRICS:

()

स्वजन्मन्यैश्वर्यं बलमिह वधे दैत्यविततेर्

यशः पार्थत्राणे यदुपुरि महासम्पदमधात्

परं ज्ञानं जिष्णौ मुषलमनु वैराग्यमनु यो

भगैः षड्भिः पूर्णः भवतु मुदे नन्दतनयः

 

()

चतुर्बाहुत्वं यः स्वजनि समये यो मृदशने

जगत्कोटीं कुक्ष्यन्तरपरिमितत्वं स्ववपुषः

दधिस्फोटे ब्रह्मण्यतनुत परानन्ततनुतां

महैश्वर्यः पूर्णः भवतु मुदे नन्दतनयः

 

()

बलं बक्यां दन्तच्छदनवरयोः केशिनि नृगे

निऋपे बाह्वोरङ्घ्रेः फणिनि वपुषः कंसमरुतोः

गिरित्रे दैत्येष्वप्यतनुत निजास्त्रस्य यदतो

महौजोभिः पूर्णः भवतु मुदे नन्दतनयः

 

()

असङ्ख्यातो गोप्यो व्रजभुवि महिष्यो यदुपुरे

सुताः प्रद्युम्नाद्याः सुरतरुसुधर्मादि धनम्

बहिर्द्वारि ब्रह्माद्यापि बलिवहं स्तौति यदतः

श्रियां पूरैः पूर्णः भवतु मुदे नन्दतनयः

 

()

यतो दत्ते मुक्तिं रिपुविततये यन्नरजनिर्

विजेता रुद्रादेरपि नतजनाधीन इति यत्

सभायां द्रौपद्या वरकृदतिपूज्यो नृपमखे

यशोभिस्तत्पूर्णः भवतु मुदे नन्दतनयः

 

()

न्यधाद्गीतारत्नं त्रिजगदतुलं यत्प्रियसखे

परं तत्त्वं प्रेम्णोद्धवपरमभक्ते निगमम्

निजप्राणप्रेस्ठास्वपि रसभृतं गोपकुलजास्व्

अतो ज्ञानैः पूर्णः भवतु मुदे नन्दतनयः

 

()

कृतागस्कं व्याधं सतनुमपि वैकुण्ठमनयन्

ममत्वस्यैकाग्रानपि परिजनान्हन्त विजहौ

यद्यप्येते श्रुत्या धुवतनुतयोक्तास्तदपि हा

स्ववैराग्यैः पूर्णः भवतु मुदे नन्दतनयः

 

()

अजत्वं जन्मित्वं रतिररतितेहारहितता

सलीलत्वं व्याप्तिः परिमितिरहंताममतयोः

पदे त्यागात्यागावुभयमपि नित्यं सदुररी

करोतीशः पूर्णः भवतु मुदे नन्दतनयः

 

()

समुद्यत्सन्देहज्वरशतहरं भेषजवरं

जनो यः सेवेत प्रथितभगवत्त्वाष्टकमिदम्

तदैश्वर्यस्वादैः स्वधियमतिवेलं सरसयन्

लभेतासौ तस्य प्रियपरिजनानुग्यपदवीम्

 

UPDATED: February 6, 2017