http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org


Home Song Lyrics S

Song Name: Sri Gauranga Mahaprabhos Caranayor

Official Name: Sriman-Mahaprabhor Asta Kaliya Lila Smarana Mangala Stotram

Author: Visvanatha Cakravarti Thakura

Book Name: Stavamrta Lahari

Language: Sanskrit

 

A

 

LYRICS:

()

श्री गौराङ्गमहाप्रभोश्चरणयोर्या केशशेषादिभिः

सेवागम्यतया स्वभक्तविहिता सान्यैर्यया लभ्यते

तं तन्मानसिकीम्स्मृतिं प्रथयितुं भाव्यां सदा सत्तमैर्

नौमी प्रात्यहिकं तदीयचरितं श्रीमन्नवद्वीपजाम्

 

()

रात्र्यन्ते शयनोत्थितः सुरसरित्स्नातो बभौ यः प्रगे

पूर्वाह्ने स्वगणैर्लसत्युपवने तैर्भाति मध्याह्निके

यः पूर्यामपराह्नके निजगृहे सायं गृहेऽथाङ्गने

श्रीवासस्य निशामुखे निशि वासन्गौरः नो रक्षतु

 

()

रात्र्यन्ते पिककुक्कुटादिनिनदं श्रुत्वा स्वतल्पोत्थितः

श्रीविष्णुप्रियया समं रसकथाम्सम्भाश्य सन्तोष्य तां

गत्वाऽन्यत्र दरासनोपरि वसन्स्वद्भिः सुधौताननो

यो मात्रादिभिरीक्षितोऽतिमुदितस्तं गौरमध्येम्यहं

 

()

प्रातः स्वःसरिति स्वपार्षदवृतः स्नात्वा प्रसूनादिभिस्

तां सम्पूज्य गृहीतचारुवासनः स्रक्चन्दनालङ्कृतः

कृत्वा विष्णुसमर्चनादि सगणो भुक्त्वान्नमाचम्य

द्वित्रं चान्यगृहे सुखं स्वपिति यस्तं गौरमध्येम्यहं

 

()

पूर्वाह्ने शयनोत्थितः सुपयसा प्रक्षाल्य वक्त्राम्बुजं

भक्तैः श्रीहरिनाम कीर्तनपरैः सार्धं स्वयं कीर्तयन्

भक्तानां भवनेऽपि स्वभवने क्रीडन्नृणाम्वर्धयत्य्

आनन्दं पुरवासिनां उरुधा तं गौरमध्येम्यहं

 

()

मध्याह्ने सहतैः स्वपार्षदगणैः सङ्कीर्तयदीदृशं

साद्वैतेन्दुगदाधरः किल सह श्रीलावधूत प्रभुः

आरामे मृदुमरुतैः शिशिरितैर्भृङ्गद्विजैर्नादिते

स्वं वृन्दाविपिनं स्मरन्भ्रमति यस्तं गौरमध्येम्यहं

 

()

यः श्रीमानपराह्नके सहगनैस्तैस्तादृशैः प्रेमवांस्

तादृक्षु स्वयमप्यलं त्रिजगताम्शर्माणि विस्तारयन्

आरामात्तत एति पौरजनता चक्षुश्चकोरोडुपो

मात्रा द्वारि मुदेक्षितो निजगृहम्तं गौरमध्येम्यहं

 

()

यस्त्रिस्रोतसि सायमाप्तनिवहैः स्नात्वा प्रदीपालिभिः

पुष्पाद्यैश्च समर्चितः कलितसत्पत्ताम्बरः स्रग्धरः

विष्णोस्तत्समयार्चनं कृतवान्दीपालिभिस्तैः समं

भुक्त्वान्नानि सुवीटिकामपि तथा तं गौरमध्येम्यहं

 

()

यः श्रीवासगृहे प्रदोषसमये ह्यद्वैतचन्द्रादिभिः

सर्वैर्भक्तगनैः समं हरिकथापीयूषमास्वादयन्

प्रेमानन्दसमाकुलश्च चलधीः सङ्कीर्तने लम्पतः

कर्तुं कीर्तनमूर्ध्वमुद्यमपरस्तं गौरमध्येम्यहं

 

(१०)

श्रीवासाङ्गन आवृतो निजगनैः सार्धं प्रभुभ्यां नटन्न्

उच्चैस्तालमृदङ्गवादनपरैर्गायद्भिरुल्लासयन्

भ्राम्यन्श्रीलगदाधरेण सहितो नक्तं विभात्यद्भुतं

स्वागारे शयनालये स्वपिति यस्तं गौरमध्येम्यहं

 

(११)

श्रीगौराङ्गविधोः स्वधामनि नवद्वीपेऽष्टकालोद्भवां

भाव्यां भव्यजनेन गोकुलविधोर्लीलास्मृतेरादितः

लीलां द्योतयदेतदत्र दशकं प्रीत्यान्वितो यः पठेत्

तं प्रीणाति सदैव यः करुणया तं गौरमध्येम्यहम्

 

UPDATED: June 4, 2017