http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org


Home Song Lyrics E

Song Name: Evam Satata Yukta Ye Bhaktas

Official Name: Book 6 Bhagavad-Gita Parva Section 36 (Chapter 12)

Author: Vyasadeva

Book Name: Mahabharata Bhagavad Gita

Language: Sanskrit

 

A

 

LYRICS:

()

अर्जुन उवाच

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते

ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः

 

()

श्रीभगवानुवाच

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते

श्रद्धया परयोपेतास्ते मे युक्ततमा मताः

 

()

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते

सर्वत्रगमचिन्त्यं कूटस्थमचलं ध्रुवम्

 

()

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः

ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः

 

()

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्

अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते

 

()

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः

अनन्येनैव योगेन मां ध्यायन्त उपासते

 

()

तेषामहं समुद्धर्ता मृत्युसंसारसागरात्

भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्

 

()

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय

निवसिष्यसि मय्येव अत ऊर्ध्वं संशयः

 

()

अथ चित्तं समाधातुं शक्नोषि मयि स्थिरम्

अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय

 

(१०)

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव

मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि

 

(११)

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्

 

(१२)

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते

ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्

 

(१३)

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव

निर्ममो निरहंकारः समदुःखसुखः क्षमी

 

(१४)

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः मे प्रियः

 

(१५)

यस्मान्नोद्विजते लोको लोकान्नोद्विजते यः

हर्षामर्षभयोद्वेगैर्मुक्तो यः मे प्रियः

 

(१६)

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः

सर्वारम्भपरित्यागी यो मद्भक्तः मे प्रियः

 

(१७)

यो हृष्यति द्वेष्टि शोचति काङ्क्षति

शुभाशुभपरित्यागी भक्तिमान्यः मे प्रियः

 

(१८)

समः शत्रौ मित्रे तथा मानापमानयोः

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः

 

(१९)

तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित्

अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः

 

(२०)

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः

 

UPDATED: December 22, 2015