http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                www.kksongs.org


Home Song Lyrics A

Song Name: Aksaram Paramam Brahma

Official Name: Krsnastotram; Canto 4 Chapter 21 Verses 178 to 198

Author: Vyasadeva

Book Name: Brahma Vaivarta Purana

Language: Sanskrit

 

A

 

LYRICS:

()

अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम्

गुणातीतं निराकारं स्वेच्छामयमनन्तजम् [१७८]

 

()

भक्तध्यानाय सेवायै नानारूपधरं वरम्

शुक्लरक्तपीतश्यामं युगानुक्रमणेन [१७९]

 

()

शुक्लतेजःस्वरूपं सत्ये सत्यस्वरूपिणम्

त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा [१८०]

 

()

द्वापरे पीतवर्णं शोभितं पीतवाससा

कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् [१८१]

 

()

नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम्

नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् [१८२]

 

()

गोपिकाचेतनहरं राधाप्राणाधिकं परम्

विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन [१८३]

 

()

रूपेणाप्रतिमेनैव रत्नभूषणभूषितम्

कन्दर्पकोटिसौन्दर्यं विभ्रतं शान्तमीश्वरम् [१८४]

 

()

क्रीडन्तं राधया सार्धं वृन्दारण्ये कुत्रचित्

कृत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम् [१८५]

 

()

जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित्

राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने [१८६]

 

(१०)

कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम्

राधाचवितताम्बूलं गृह्णन्तं कुत्रचिन्मुदा [१८७]

 

(११)

पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा

दत्तवन्तं राधायै कृत्वा मालां कुत्रचित्

कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम् [१८८]

 

(१२)

राधादत्तां गले मालां दत्तवन्तं कुत्रचित्

सार्धं गोपालिकाभिश्च विहरन्तं कुत्रचित् [१८९]

 

(१३)

राधां गृहीत्वा गच्छन्तं तां विहाय कुत्रचित्

विप्रपत्नीदत्तमन्नं भुक्तवन्तं कुत्रचित् [१९०]

 

(१४)

भुक्तवन्तं तालफलं बालकैः सह कुत्रचित्

वस्त्रं गोपालिकानां हरन्तं कुत्रचिन्मुदा [१९१]

 

(१५)

गायन्तं रम्यसङ्गीतं कुत्रचिद्बालकैः सह

कालीयमूर्ध्नि पादाब्जं दत्तवन्तं कुत्रचित् [१९२]

 

(१६)

गवां गणं व्याहरन्तं कुत्रचिद्बालकैः सह

विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा [१९३]

 

(१७)

स्तुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरिं भिया

पुरा दत्तेन गुरुणा रणे वृत्रासुरेण [१९४]

 

(१८)

कृष्णेन दत्तं कृपया ब्रह्मणे तपस्यते

इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या यः पठेत् [१९५]

 

(१९)

इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेत्ध्रुवम्

तेन चाङ्गिरसे दत्तं गुरवेऽङ्गिरसा मुने [१९६]

 

(२०)

इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या यः पठेत्

इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेद्ध्रुवम् [१९७]

 

(२१)

जन्ममृत्युजराव्याधि शोकेभ्यो मुच्यते नरः

नहि पश्यति स्वप्नेऽपि यमदूतं यमालयम् [१९८]

 

UPDATED: June 5, 2017