Krsna Kirtana Songs
est. 2001 www.kksongs.org
Home
ą Song Lyrics ą N
Song Name: Nava Priyaka Manjari
Official Name: Volume 1 Kesavastakam
Author: Rupa Goswami
Book Name: Stavamala
Language: Sanskrit
LYRICS:
(1)
nava-priyaka-mańjarī-racita-karṇa-pūra-śriyaḿ
vinidratara-mālatī-kalita-śekhareṇojjvalam
darocchvasita-yūthikā-grathita-valgu-vaikakṣakaḿ
vraje vijayinaḿ bhaje vipina-deśataḥ keśavam
(2)
piśańgi
maṇikastani praṇata-śṛńgi
pińgekṣaṇe
mṛdańga-mukhi dhūmale śabali
haḿsi vaḿśi
priye
iti sva-surabhī-kulaḿ taralam
āhvayantaḿ mudā
vraje vijayinaḿ bhaje vipina-deśataḥ keśavam
(3)
ghana-praṇaya-medhurān madhura-narma-goṣṭhi-kalā-
vilāsa-nilayaān milad-vividha-veśa-vidyotinaḥ
sakhīn akhila-sārayā pathiṣu
hāsayantaḿ girā
vraje vijayinaḿ bhaje vipina-deśataḥ keśavam
(4)
śramāmbu-kaṇikāvalī-dara-vilīḍha-gaṇḍāntaraḿ
samūḍha-giri-dhātubhir likhita-cāru-patrāńkuram
udańcad-ali-maṇḍalī-dyuti-viḍambi-vakrālakaḿ
vraje vijayinaḿ bhaje vipina-deśataḥ keśavam
(5)
nibaddha-nava-tarṇakāvali-vilokanotkaṇṭhayā
naṭat-khura-puṭāńcalair alaghubhir bhuvaḿ bhindatīm
kalena dhavalā-ghaṭaḿ laghu
nivartayantaḿ puro
vraje vijayinaḿ bhaje vipina-deśataḥ keśavam
(6)
padāńka-tatibhir varāḿ viracayantam
adhva-śriyaḿ
calat-tarala-naicikī-nicaya-dhūli-dhūmra-srajam
marul-lahari-cańcalī-kṛta-dukūla-cūḍāńcalaḿ
vraje vijayinaḿ bhaje vipina-deśataḥ keśavam
(7)
vilāsa-muralī-kala-dhvanibhir ullasan-mānasāḥ
kṣaṇād akhila-ballavīḥ pulakayantam antar gṛhe
muhur vidadhataḿ hṛdi pramuditāḿ ca goṣṭheśvsarīḿ
vraje vijayinaḿ bhaje vipina-deśataḥ keśavam
(8)
upetya pathi sundarī-tatibhir ābhir abhyarcitaḿ
smitāńkura-karambitair naṭad-apańga-bhańgīśataiḥ
stana-stavaka-sańcaran-nayana-cańcarīkāńcalaḿ
vraje vijayinaḿ bhaje vipina-deśataḥ keśavam
(9)
idaḿ nikhila-ballavī-kula-mahotsavollāsanaḿ
krameṇa kila yaḥ pumān paṭhati suṣṭhu padyāṣṭakam
tam ujjvala-dhiyaḿ sadā nija-padāravinda-dvaye
ratiḿ dadhad acańcalāḿ sukhayatād viśākhā-sakhaḥ
TRANSLATION
1)
I worship Kesava, who returns from the forest of Vraja with His ears beautified with earrings made of fresh Kadamba buds, whose crown is brightened by blooming Malati flowers and around whose neck a wreath of slightly
blooming Yuthika flowers is wound.
2)
I worship Kesava, who returns from the
3)
I worship Kesava, who returns from the
4)
I worship Kesava, who returns from the
5)
I worship Kesava, who returns from the
6)
I worship Kesava, who returns from the
7)
I worship Kesava, who returns from the
8)
I worship Kesava, who returns from the
9)
To anyone who nicely recites these eight prayers, that are a festival of bliss
for all the cowherd girls, the friend of Visakha, Sri
Krsna, will give firmly fixed attraction to His lotus feet. Such a pure minded
soul will attain all happiness.
REMARKS/EXTRA INFORMATION:
No
Extra Information available for this song!
UPDATED: July 4, 2009