Krsna Kirtana Songs est. 2001 www.kksongs.org
Home
ŕ Song Lyrics ŕ M
Song Name: Miscellaneous Bhajans
and Chants
Official Name: None
Author: Traditional
Book Name: None
Language: Sanskrit
LYRICS:
Guru Tattva
jaya prabhupāda
jaya prabhupāda
jaya prabhupāda
jaya prabhupāda
prabhupāda, prabhupāda, prabhupāda, prabhupāda
vāńchā-kalpatarubhyaś ca
kṛpā-sindhubhya eva ca
patitānāḿ pāvanebhyo
vaiṣṇavebhyo namo namaḥ
Panca Tattva
(bhaja)
(jaya) śrī-kṛṣṇa-caitanya
prabhu nityānanda
śrī-advaita gadādhara
śrīvāsādi-gaura-bhakta-vṛnda
jaya jaya śrī
caitanya jaya nityānanda
jayādvaita candra jaya gaura bhakta
vṛnda
nitāi gaura haribol,
haribol, haribol, haribol
nitāi gaurāńga nitāi gaurāńga
jaya sacī-nandana gaura hari
jaya sacī-nandana jaya sacī-nandana
nitāi gaurāńga, gaura hari
gaura nityānanda bol, haribol, haribol
gaura śrī advaita bol, haribol,
haribol
gaura śrī gadādhara bol, haribol haribol
gaura śrī śrīvāsa bol, haribol haribol
gaura bhakta vṛnda bol, haribol haribol
hari hari haribol
haribol haribol
namo mahā-vadānyāya
kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya-
nāmne gaura-tviṣe namaḥ
Jagannatha Tattva
jaya jagannātha, jaya jagannātha, jaya jagannātha, jaya jagannātha
jaya baladeva, jaya subhadrā, jaya baladeva, jaya subhadrā
jagannātha svāmī nayana patha gāmi
bhavatu me
vṛndāvana candra āmār prabhu jagannatha
jaya jagannātha, jaya jagannātha
nīlācala candra āmār prabhu jagannātha
jaya jagannātha jaya jagannātha
ujjvala hari āmār
prabhu jagannātha
ujjvala hari āmār
nayana pati
Radha Tattva
tapta-kāńcana-gaurāńgi
rādhe vṛndāvaneśvari
vṛṣabhānu-sute devī
praṇamāmi hari-priye
jaya rādhe jaya rādhe rādhe jaya rādhe jaya śrī rādhe
jaya kṛṣṇa jaya kṛṣṇa kṛṣṇa jaya kṛṣṇa jaya śrī kṛṣṇa
jaya rādhe jaya rādhe jaya rādhe jaya rādhe
jaya kṛṣṇa jaya kṛṣṇa jaya kṛṣṇa jaya kṛṣṇa
vṛndāvaneśvarī radhe radhe
(jaya)
vṛndāvaneśvarī radhe radhe
radharanī kī jaya mahāraṇī kī jaya
bolo vārśanewālī
kī jaya jaya jaya
vṛsabhānu dularī kī jaya jaya
jaya
jaya śyāmā jaya śyāma śyāmā śyāma
prīyā priya
jaya jaya śyāma
śyāma priyā priya
Krsna Tattva
oḿ namo bhagavate vāsudevāya
govindaḿ ādi purūṣāḿ taḿ ahaḿ
bhajāmi
harer nāma harer nāma harer nāmaiva kevalam
kalau nāsty eva nāsty eva nāsty eva gatir anyathā
hare kṛṣṇa
hare kṛṣṇa kṛṣṇa
kṛṣṇa hare hare
hare rāma
hare rāma rāma rāma hare hare
ei nām brahma jape catur-mukhe kṛṣṇa kṛṣṇa
hare hare*
ei nām nārada jape vīṇā
yantre kṛṣṇa
kṛṣṇa hare hare
ei nām śiva jape pańca mukhe kṛṣṇa kṛṣṇa hare hare
*This maha-mantra
is chanted by Lord Brahma with his four mouths, Narada
Muni with his stringed vina,
and Lord Siva with his five mouths
haraye namaḥ kṛṣṇa yādavāya
namaḥ
gopāla govinda rāma śrī madhusudana
jaya rādhā-mādhava
kuńja-bihārī
gopī-jana-vallabha giri-vara-dhārī
yaśodā-nandana braja-jana-rańjana
yāmuna-tīra-vana-cārī
govinda jaya jaya
gopāla jaya jaya
rādhā ramaṇa hari govinda jaya
jaya
jaya govinda jaya gopāla
keśava mādhava dīna doyāl
śyāmasundara kanhaiyā lāl
girivara dhārī nanda dulāl
acyuta keśava srīdhara mādhava gopāl govinda hari
yamunā pulīna meń, vaḿśī bajāowe, naṭavara veśa dhāri
kṛṣṇa! kṛṣṇa!
kṛṣṇa! kṛṣṇa!
kṛṣṇa! kṛṣṇa!
kṛṣṇa! he!
kṛṣṇa! kṛṣṇa!
kṛṣṇa! kṛṣṇa!
kṛṣṇa! kṛṣṇa!
kṛṣṇa! he!
kṛṣṇa! kṛṣṇa!
kṛṣṇa! kṛṣṇa!
kṛṣṇa! kṛṣṇa!
rakṣā mām!
kṛṣṇa! kṛṣṇa!
kṛṣṇa! kṛṣṇa!
kṛṣṇa! kṛṣṇa!
pāhi mām!
rāma! rāghava! rāma! rāghava! rāma! rāghava! rakṣā mām!
kṛṣṇa! keśava!
kṛṣṇa! keśava
kṛṣṇa! keśava!
pāhi mām!
he kṛṣṇa
karuṇā-sindho
dīna-bandho jagat-pate
gopeśa gopikā-kānta
rādhā-kānta namo 'stu
te
krsnāya vāsudevāya
devakī nandanāya ca
nanda gopa kumārāya
govindāya namo namaḥ
he kṛṣṇa
govinda hare murāri
he natha
nārāyaṇa vāsudeva
śri rāma nārāyaṇa he mukunda
lakṣmī pate keśava vāsudeva
hari hari haribol,
hari hari hari bol
mukunda mādhava govinda bol
hari hari haribol,
hari hari hari bol
mukunda mādhava keśava bol
gopāla gopāla yaśodā nandana gopāla
brahma bole catur mukha kṛṣṇa kṛṣṇa hare hare
mahādeva pańca mukhe
rāma rāma hare hare
Sita-Rama Tattva
raghu pati rāghava
rājā rāma
patīta pāvana sītā rāma
sītā rāma sītā rāma sītā rāma jaya sītā rāmā
jaya raghu nandana
jaya sīyā rāma
jānakī vallabha sītā rāma
śrī rāma jaya rāma jaya jaya rāma
jaya jaya rāma
jaya jaya hanuman
REMARKS/EXTRA INFORMATION:
These
are featured from the Nectar Book’s publication: “More Songs of the Vaisnava Acaryas.”
UPDATED: July 4, 2009